This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
विजातीय-स्वगतभेदरहितः नित्यशुद्ध-बुद्धमुक्त -स्वभावः परमात्मा तस्य

विचारेण तन्निर्णयानुकूलमानस -व्यापारेण, उत्तमं ज्ञानं संशयभावनाद्य-

शवलितं ज्ञानं निर्णय: जायते । तेन निर्णयेन आत्यंतिक-संसारदुःखनाशः

स्वसमानाधिकरण-दुःखप्रागभावासमानकालिकः दुःखनाशः, अनु तन्निर्णया-

नुपदं भवति भविष्यतीत्यर्थः ॥४७॥
 
३२
 

 
इदानीं तादृशनिर्णया- साधारण-हेतुनाह । श्रद्धेत्यादिना ।

 
श्रद्धाभक्ति-ध्यानयोगान् मुमुक्षोः मुक्तेर्हेतून् वक्ति
साक्षाच्छृछ्रुतेर्गीः

योवा एतेष्वेव तिष्ठत्यमुष्य मोक्षोऽविद्याकल्पिताद्देहबन्धात्
 
॥४८॥
 

 
तत्र श्रद्धा-गुरुवेदान्त-वाक्यविश्वासः शास्त्रस्य गुरुवाक्यस्येत्यादिना

लक्षिता । भक्तिः स्वस्वरूपानुसंधानं निदिध्यासनं । ध्यानं, "तत्र प्रत्ययैक-
"
 

 

तानता ध्यानं इति सूत्रितं "सम्यगास्थापनं बुद्धेः शुद्धेः ब्रह्मणि सर्व-

देति " लक्षितम् समाधानं । योग: "योगश्चित्तवृत्तिनिरोधः" इति

सूत्रितः । तत्र श्रद्धा सर्वत्र हेतुः । भक्तिध्यानयोगानां मध्ये उत्तरोत्तरस्य

पूर्वपूर्वहेतुत्वं । चित्तवृत्तिनिरोधे समाधानस्य तस्मिन् श्रुताचार्योपदेशमनु

स्वस्वरूपानुसंधानरूपनिदिध्यासनस्य सम्भवात् । यद्वा ध्यै चिन्तायामिति

धातोः युक्तिभिरनुचिन्तनरूपं मननं निदिध्यासन-साक्षात्कारणमुच्यते ध्यान-

शब्देन, ज्ञानप्रतिबन्धक -सकलदुरित - -निवर्तकं सगुणुध्यानं वा । अत्रोभय-

त्रापि चित्तबाह्यवृत्ति - -निरोधरूप-योगस्य हेतुत्वं अस्त्येव । यद्वा युज्यते

सम्बध्यते आत्मसाक्षात्कारेणानेनेति योगः, भक्तिश्चासौ योगः, ध्यानं च

तद्योगः इति भक्तियोगः ध्यानयोगः इति वा संन्धः । मुमुक्षोः पुरुषस्य

मुक्तेः बन्धनिवृत्तेः, हेतून् श्रुतेर्गी: "श्रद्धाभक्ति-ध्यानयोगादवेहि " इति

कैवल्योपनिषत् साक्षाद्वक्ति प्रत्यक्षश्रुतिरित्यर्थः । यद्वा मुक्तेः मुक्तिहेतु-

ज्ञानस्य साक्षाद्धेतून् साक्षात्कारणानीति अवेहीति पदघटिता श्रुतिः वक्ति

इति वा अन्वयः । यो वै पुरुषः एतेष्वेव श्रद्धाभक्ति-ध्यानयोगेषु तिष्ठति,

श्रद्धालुः भक्तिमान् ध्याता योगौ च सदा भवति, अमुष्य अदश्शब्द-

प्रयोगेण तादृशाधिकारिण: दुर्लभत्वं सूचयति अदसस्तु विप्रकृष्ट-
"