This page has not been fully proofread.

२७४
 
पाणिपादादिमान्
 
पाषाणवृक्षतृण
 
पुण्यानि पापानि
 
पूर्वं जनेरपि मृते:
 
प्रकृतिविकृतिभिन्नः
 
प्रकृतिविकृतिशून्यं
प्रज्ञानघन इत्यात्म
प्रज्ञावानपि पण्डितोऽपि
प्रतीतिर्जीव जगतो:
प्रत्यगेकसरं पूर्णं
प्रबोधे स्वप्नवत्सर्वम्
 
प्रमादो ब्रह्मनिष्ठायां
 
प्राचीनवासनावेगात्
 
प्राणापानव्यानोदान
प्रारब्धं पुष्यति वपुः
 
प्रारब्धं बलवत्तरं
 
प्रारब्धं सिध्यति तदा
 
प्रारब्धकर्मपरिकल्पित
 
प्रारब्धसूत्रग्रथितं
बन्धश्च मोक्षरच
 
बन्धो मोक्षश्च तृप्तिश्च
 
बहिस्तु विषयैः सङ्ग
बाह्याभिसंधि : परि
 
बाह्य निरुद्धे मनसः
 
बाह्येन्द्रियैः स्थूल
बीजं संसृतिभूमिजस्य
बुद्धिर्बुद्धीन्द्रियैः
बुद्धिविनष्टा गलिता
 
बुद्धीन्द्रियाणि श्रवणं
 
बुद्धौ गुहायां सदस
 
ब्रह्मण्युपरतः शान्तो
 
ब्रह्मप्रत्ययसंततिः
 
ब्रह्मभूतस्तुसंसृत्यै
 
`ब्रह्माकारतया
 
श्रीविवेकचूडामणिः सव्याख्यः
 
१०५ ब्रह्मात्मनोः शोधितयोः
२६५ ब्रह्मादिस्तंबपर्यन्ता
२५५
१०४ ब्रह्मानन्दरसानु
 
२२०
 
९९ ब्रह्मानन्दरसास्वाद
ब्रह्माभिन्नत्वविज्ञानं
२६५ ब्रह्मैवेदं विश्वमित्येव
भवानपीदं परतत्त्वमा
 
७६
१६६ भानुप्रभासंजनिताभ्र
भुङ्क्ते विचित्रास्वपि
 
२४५
 
१२७ भ्रमेणाप्यन्यथा वास्तु
 
१८१
 
भ्रान्तस्य यद्यद्भ्रमतः
 
२३६ भ्रान्ति विना त्वसङ्गस्य
 
६२
 
१६४
 
ब्रह्मानन्दनिधिर्महाबलताऽलंकार
 
२६४
 
२२३
 
२६६
 
२४८
 
२४०
 
मनःप्रसूते विषयानशेषान्
 
२४३ मनो नाम महाव्याव्रो
 
मनोमयो नापि भवेत्
 
मन्दमध्यमरूपापि
 
मय्यखण्ड- सुखाम्भोधौ
 
मस्तकन्यस्तभारादेः
 
भ्रान्तिकल्पित जगत्
मज्जास्थिमेद: पल
 
२०२ महामोहग्राह
 
१८५ महास्वप्ने मायाकृत
 
२५०
 
६१
 
१५९
 
१८६
 
मातापित्रोर्मलोद्भूतं
 
५८ मा भैष्ट विद्वन्
९८ मायाक्लुप्तौ बन्धमोक्षौ
 
११९
 
मायामात्रमिदं द्वैतं
 
माया मायाकार्यं
 
मिथ्यात्वेन निषिद्धेषु
 
मिश्रस्य सत्त्वस्य
 
२३ मुञ्जादिषीकामिव
२६० मृत्कार्यं सकलं घटादि
 
१४०
 
मृत्कार्यभूतोऽपि मृदो
 
२२९ मेधावी पुरुषो
 
*
 

 
२३०
 
२०८
 
१७२
 
२८.
 
२३३
 
१३९
 
१४३
 
२४७
 
१२१
 
१२४
 
१४६
 
१२५
 
१५५
 
४८
 
११६
 
११५
 
११९
 
२१
 
२५३
 
३७
 
९५
 
२६०
 
१६७
 
२१९
 
८५
 
१३५
 
७९
 
१०२
 
१५३
 
१४१
 
१२
 
$