This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
इति श्रुत्वा गुरोर्वाक्यं प्रश्रयेण कृतानतिः ।
 

स तेन समनुज्ञातो ययौ निर्मुक्तबन्धनः ॥ ५७७ ॥

 
गुरुरेष सदानन्दसिन्धौ निर्मग्नमानसः ।

पावयन्वसुधां सर्वां विचचार निरन्तरः ॥ ५७८ ॥

 
इत्याचार्यस्य शिष्यस्य संवादेनात्मलक्षणम् ।

निरूपितं मुमुक्षूणां सुखबोधोपपत्तये ॥ ५७९ ॥

 
हितमिदमुपदेशमाद्रियन्तां

विहितनिरस्तसमस्तचित्तदोषाः ।

भवसुखविमुखाः प्रशान्तचित्ताः
 

श्रुतिरसिका यतयो मुमुक्षवो ये ॥ ५८० ॥
 

 
संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा-

खिन्नानां जलकाङ्क्षया मरुभुवि भ्रान्त्या परिभ्राम्यताम् ।

अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्मद्वयं दर्शय-

न्त्येषा शंकरभारती विजयते निर्वाणसंदायिनी ॥ ५८१ ॥
 
२६७
 

 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतःकृतौ विवेकचूडामणिः
 

शृंगगिरिजगद्गुरु श्री चन्द्रशेखरभारतीस्वाम्यनुगृहितव्याख्यासनाथ:
 
समाप्तः ॥