This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
दिगम्बरो वापि च साम्बरो वा
 

त्वगम्बरो वापि चिदम्बरस्थ: ।

उन्मत्तवद्वापि च बालवद्वा
 

पिशाचवद्वापि चरत्यवन्याम् ॥ ५४१ ॥
 

 
कामान्नी कामरूपी संश्चरत्येकचरो मुनिः ।

स्वात्मनैव सदा तुष्ट: स्वयं सर्वात्मना स्थितः ॥ ५४२ ॥
 

 
क्वचिन्मूढो विद्वान्क्वचिदपि महाराजविभवः

क्वचिद्भ्रान्तः सौम्यः क्वचिदजगराचार कलितः ।

क्वचित्पात्रीभूतः क्वचिदवमतः क्वाप्यविदित-

श्चरत्येवं प्राज्ञः सततपरमानन्दसुखितः ॥ ५४३ ॥

 
निर्धनोऽपि सदा तुष्टोऽप्यसहायो महाबलः ।

नित्यतृप्तोऽप्यभुंजानोऽप्यसमः समदर्शनः ॥ ५४४ ॥

 
अपि कुर्वन्नकुर्वाणश्चाभोक्ता फलभोग्यपि ।

शरीर्यप्यशरीर्येषपरिच्छिन्नोऽपि सर्वगः ॥ ५४५ ॥
 

 
अशरिरं सदा सन्तमिमं ब्रह्मविदं क्वचित् ।

प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥ ५४६॥
 

 
स्थूलादिसंबन्धवतोऽभिमानिनः

सुखं च दुःखंच शुभाशुभे च ।

विध्वस्तबन्धस्य सदात्मनो मुनेः

कुतः शुभं वाप्यशुभं फलं वा ॥ ५४७ ॥
 

 
तमसा ग्रस्तवद्भानादग्रस्तोऽपि रविर्जनैः ।
 

ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् ॥ ५४८ ॥
 

 
तद्वद्देहादिबन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ।

पश्यन्ति देहिवन्मूढाः शरीराभासदर्शनात् ॥ ५४९ ॥
 
२६३