This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् ।
तद्वद्ब्रह्मविदोऽप्यस्य ब्रह्माहमिति वेदनम् ॥ ५३३॥
 
२६२
 
भानुनेव जगत्सर्वं भासते यस्य तेजसा ।
अनात्मकमसत्तुच्छं किं नु तस्यावभासकम् ॥ ५३४॥
 
वेदशास्त्रपुराणानि भूतानि सकलान्यपि ।
येनार्थवन्ति तं किं नु विज्ञातारं प्रकाशयेत् ॥ ५३५ ॥
 
एष स्वयं ज्योतिरनंतशक्ति-
रात्माप्रमेयः सकलानुभूतिः ।
 
यमेव विज्ञाय विमुक्तबन्धः
 
जयत्ययं ब्रह्मविदुत्तमोत्तमः ॥ ५३६ ॥
 
1
 
न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निरन्तरानन्दरसेन तृप्तः ॥ ५३७॥
 
क्षुधां देहव्यथां त्यक्त्वा बाल: क्रीडति वस्तुनि ।
तथैव विद्वान्रमते निर्ममो निरहं सुखी ॥ ५३८ ॥
 
चिन्ताशून्यमदैन्यभैक्षमशनं पानं सरिद्वारिषु
 
• स्वातन्त्र्येण निरङ्कुशा स्थितिरभीनिद्रा श्मशाने वने ।
'वस्त्रं क्षालनशोषणादिरहितं दिग्वास्तु शय्यामही
संचारो निगमान्तवीथिषु विदां क्रीडा परेब्रह्मणि ॥ ५३९ ॥
 
विमानमालम्ब्य शरीरमेतत्
भुनक्त्यशेषान्विषयानुपस्थितान् ।
परेच्छया बालवदात्मवेत्ता
योऽव्यक्तलिङ्गोऽननुषक्तबाह्यः
 
॥ ५४० ॥