This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।

तैः किं मेऽसंगचितेः न ह्यंबुदडंबरोऽम्बरं स्पृशति ॥ ५१२ ॥

 
सर्वस्य प्रपंचस्य मूलप्रकृतेः सकाशात् साक्षात्परंपरया जातत्वात्

मूलप्रकृतेः मायायाः विकारा: दशधा शतधा सहस्रधा वापि सन्तु। असंग-

चितेः मे तैः विकारैः किं स्यात् । तत्र दृष्टान्तः अम्बुदडम्बरः मेघगर्जनादिकं

अम्बरं गगनं न हि स्पृशति । सदा निर्विकारे गगने मेघोदय-गर्जन-विनाशा-

दिना न कोपि विशेषः इति ॥ ५१२ ॥
 

 
श्रीगुरूपदेशानुसारेण जातं अद्वैतानुभवं विशदयति ।
 
२५९
 
अव्यक्ता-
दीत्यादिना ।
 

 
अव्यक्तादि स्थूलपर्यन्तमेतद् विश्वं यत्राभासमात्रं प्रतीतम् ।

व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१३॥

 
स्पष्टम् ॥
 

 
सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् ।

नित्यं शुद्धं निष्कलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१४॥

 
यत्प्रत्यस्ता ( यस्मिन्नस्ता) शेषमाया विशेष

प्रत्यग्रूपं प्रत्ययागम्यमानं ।

सत्यज्ञानानन्त-मानन्दरूपं
 

ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥ ५१५॥
 

 
तस्य भासा सर्वमिदं विभातीतिश्रुतेः सर्वेषां वस्तूनां प्रकाशो यस्मात्

तत्सर्ववस्तुप्रकाशं " इदं सर्वं यदयमात्मेतिश्रुतेः सर्वाकारं सर्वगं

अपरिच्छिन्नं सर्वशून्यं स्वव्यतिरिक्तस्या-भावात्, ( यस्मिन्निति अभेदे

सप्तमी ) अखण्डाकार - -वृत्तीतरवृत्यविषयः इत्यर्थः प्रत्ययागम्यमानमित्यस्य ।
 

 
निष्क्रियोस्म्यविकारोस्मि निष्कलोस्मि निराकृतिः ।

निर्विकल्पोस्मि नित्योस्मि निरालंबोस्मि निर्द्वयः ॥५१६॥
 

 
सर्वात्मकोहं सर्वोहं सर्वातीतोहमद्वयः ।

केवलाखण्ड-बोधोह-मानन्दोहं निरन्तरम् ॥ ५१७॥
 
: