This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
अहार्यवन्नित्य-विनिश्चलोहं
अम्भोधिवत् पारविवर्जितोहम् ॥५००॥
 
"
 
आकाशवत् सर्वंगतश्च नित्यः " इत्यादिश्रुतेरर्थ: अनुभूत इति
अनुभवप्रकाशनमिदं । कल्पविदूरग: कालापरिच्छिन्नः । "स्वयंज्योति: "
श्रुत्यर्थमाह आदित्यवत् भास्य-विलक्षणोहं अहार्यवत् पर्वतवत् नित्यविनिश्च-
लोहम् । अम्भोधिवत् पारविवर्जितोहम् ॥५००॥
 
२५४
 
(6
 
न मे देहेन सम्बन्धो मेघेनेव विहायसः ।
 
अतः कुतो मे तद्धर्माः जाग्रत्स्वप्न- सुषुप्तयः ॥५०१ ॥
 
विहायसः आकाशस्य मेघेन यथा संवन्धो नास्ति, "धूमज्योति-
स्सलिलमरुतां सन्निपातः क्व मेघः" इतिकालिदासोक्तेः पृथ्वी जलतेजो
वायुसंघातरूपेण मेघेन यथाकाशं न संसृज्यते नवा नीरवर्षणेन आर्द्राक्रियते
निर्लिप्तस्वभावत्वात् अमूर्तत्वात् एवं मे मम आत्मनः पांचभौतिकेनापि
देहेन संबन्धः नास्ति उक्तहेतोरेव । अतः धर्मिसंवन्धाभावात् तद्धर्माः
जाग्रत्स्वप्न- सुषुप्तयः मे कुतः इत्यन्वयः ॥ ५०१॥
 
{"
 
उपाधिरायाति स एव गच्छति
 
स एव कर्माणि करोति भुङ्क्ते ।
स एव जीवन् म्रियते सदाहं
 
कुलाद्रिवन्निश्चल एव संस्थितः ॥५०२॥
 
(6
 
'उत्क्रान्ति-गत्यागतीनां तद्गुणसारत्वात्त-द्व्यपदेशः प्राज्ञवत्
 
" ((
 
कर्ता शास्त्रार्थवत्वात् यथा च तक्षोभयथा
 
चराचरव्यपाश्रयस्तु
 
स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात् " इति क्रमेण तत्र तत्र सूत्राणि ।
सदाहं कुलाद्रिवन्निश्चल एव संस्थितः प्रवृत्तिनिवृत्योः यौगपद्ये वा क्रमिकत्वे
 
न मे प्रवृत्ति र्नच मे निवृत्तिः
सदैकरूपस्य निरंकुशस्य ।
एकात्मको यो निबिडो निरन्तरो
 
व्योमेव पूर्णः स कथं नु चेष्टते ॥ ५०३॥
 
""