This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२३३
 
अतीतस्य अननुसंधानं अस्मरणं, भविष्यतः आगामिनः अविचारणं

अचिन्तनं, प्राप्तेपि वर्तमान इत्यर्थ: औदासीन्यं संगशून्यत्वं जीवन्मुक्तस्य

लक्षणम् ॥४३३॥
 

 
गुणदोषविशिष्टेस्मिन् स्वभावेन विलक्षणे ।
 

सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥ ४३४॥
 
(6
 

 
गुणदोषविशिष्टे अत एव स्वभावेन विलक्षणे अस्मिन् जगति सर्वत्र

समदर्शित्वं न निषेति दोषधिया गुणबुध्या वा न किंचिदादत्ते ।

आविद्यक-मखिलमिति ज्ञात्वोदास्ते यतिः कोपि
 
"
 
इत्यात्मविद्या-

विलासोक्तरीत्या हानोपादानरहितत्वं । यद्वा समं ब्रह्म " निर्दोषं हि समं

ब्रह्म " इतिस्मृतेः सर्वत्र ब्रह्मदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
 

 
इष्टानिष्टार्थ-संप्राप्तौ समदर्शितयाऽऽत्मनि ।

उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥४३५ ॥
 

 
इष्टस्य वा अनिष्टस्य वा अर्थस्य संप्राप्तौ समदर्शितया इदमिष्टं

इदमनिष्टं इतिबुध्यभावात् आत्मनि उभयत्राविकारित्वं हर्षोद्वेगशून्यत्वं

जीवन्मुक्तस्य लक्षणम् लोकदृष्ट्या इष्टानिष्टेति-कथनं ॥४३५ ॥
 

 
ब्रह्मानन्दरसास्वादा-सक्तचित्ततया यतेः ।

अन्तर्बहि-रविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥ ४३६॥

 
ब्रह्मेति । स्पष्टम् ॥ ४३६॥
 

 
देहेन्द्रियादौ कर्तव्ये ममाहंभाववर्जितः ।

औदासीन्येन यस्तिष्ठेत् स जीवन्मुक्त इष्यते ॥ ४३७ ॥
 

 
देहेन्द्रियादौ आदिपदेन प्राणमनोबुध्यहंकार-परिग्रहः । कर्तव्ये कर्मणि

च ममेदं कर्तव्यं मयेदं कृतमिति वा ममभाववर्जितः । देहेन्द्रियादौ

अहं मनुष्यः अहं पश्यामि, मम देहः, मम चक्षुरित्याद्यध्यासवर्जितः ।

य औदासीन्येन आध्यासिकतादाम्यशून्यतया असंगतया तिष्ठेत् स जीवन्मुक्त
इष्यते ॥४३७॥
 
F