This page has been fully proofread once and needs a second look.

२३०
 
श्रीविवेकचूडामणिः सव्याख्यः
 
"
 
सर्वतः संप्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः" इति

श्रुतिस्मृतिभ्यां "एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति" इति

श्रुतेश्च । लोके यावन्तः पुरुषाः यावद्भिः पुण्यैः यावन्ति सुखान्यनुभवन्ति

अयं परावरैकत्वज्ञानी युगपत् सर्वाणि सुखानि समुद्रस्थानीय-ब्रह्मा-

नन्दानुभवादनुभवतीति वा अर्थः अनन्तपुण्यफलभुगित्यस्य "सोश्नुते

सकलान्कामान् अक्रमेण सुरर्षभाः । विदितब्रह्मरूपेण जीवन्मुक्तो न

संशयः " इति तैत्तिरीयकार्थविवरणाद् ब्रह्मगीतासु सर्वेषां सुखानां विषया-

भिव्यंग्यानां ब्रह्मानन्द- सिन्धुबिंदु-कणिकायमानत्वात् । "स्नातं तेन समस्त-

तीर्थसलिले सर्वापि दत्तावनिः, यज्ञानां च सहस्त्रमिष्टमखिला देवाश्च

संतर्पिताः । संसाराच्च समुद्घृधृतास्स्वपितरस्त्रैलोक्य-पूज्योप्यसौ, यस्य

ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात्' इत्युक्त्या ब्रह्मनिष्ठा

यस्य सर्वदास्य मान्यतायां किमुवक्तव्यम् । उक्तं हि " कुलं पवित्रं जननी

कृतार्था विश्वंभरा पुण्यवती च तेन । अपार-संवित्सुखसागरेस्मिन् लीनं

परे ब्रह्मणि यस्य चेतः" इति "तस्मादात्मज्ञं ह्यर्चयेद्भूतिकाम: "

इतिश्रुतेश्च ॥ ४२६॥
 
2
 
"
 

 
जीवन्मुक्त - लक्षणे ज्ञाते साधकै: मुमुक्षुभिः तथा स्थातुं प्रयतितुं

शक्यत इति मुमुक्षुजनानुग्रहार्थं तल्लक्षणं वक्तं प्रक्रमते । स्थितप्रज्ञ इति ।
 
P
 

 
स्थितप्रज्ञो यतिरयं यस्सदानन्दमश्नुते ।
 

ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥ ४२७॥
 
"
 

 
ब्रह्मण्येव विलीनात्मा विलीनः आत्मा अन्तःकरणं यस्य अत एव

निर्विकारः हर्षविषादाद्यान्तरविकारशून्यः । विनिष्क्रियः बाह्यदेहादि-

चेष्टाशून्यः, "क्रिया स्वाश्रयमविकुर्वती नैवात्मानं लभते " इति समन्वय-

सूत्रभाष्यात् निर्विकारत्वे हेतुः विनिष्क्रिय इति वा । यः सदानन्द-

मश्नुते अयं यतिः स्थितप्रज्ञः इति । सूत्रस्थानीयोयं श्लोकः ॥४२७॥
 

 
तत्र स्थितप्रज्ञत्वं व्याकुरुते । ब्रह्मेति ।
 

 
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी ।

निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।

सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥४२८॥