This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
तत्र निवृत्तिमुपपादयति । यदिति ।
 
यत्कृतं भ्रान्तिवेलायां नानाकर्म जुगुप्सितम् ।
पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥ ४२२॥
 
२२७
 
विद्याफलं स्यादसतो निवृत्तिः
 
प्रवृत्तिरज्ञानफलं यदीक्षितम् ।
तज्ज्ञा-ज्ञयोर्यन्मृगतृष्णिकादौ
 
नोचेद् विदो दृष्टफलं किमस्मात् ॥४२३॥
 
अविवेक-विवेकयोः एतावति वैलक्षण्ये विवेकफलभूतायां विद्यायां
परमात्मविषयिण्यां किं वक्तव्यमिति भावेनाह । यत्कृतमिति । भ्रान्ति
वेलायां जुगुप्सितं नाना कर्म यत्कृतं तत् कर्म विवेकेन पश्चात् कथं
कर्तुमर्हतीत्यनेन विवेकिनः यथा जुगुप्सित कर्मभ्यो निवृत्तिः एवं विद्यावतः
प्राप्याभावात् ब्रह्मनिष्ठतया च सर्वकर्मनिवृत्तिरिति भावः । इदं फलं लोक-
दृष्टमित्याह विद्येति । विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तद्
ईक्षितं दृष्टं तज्ज्ञाज्ञयोः। यत् यस्मात्कारणात् मृगतृष्णिकादौ आदिपदेन
शुक्तिरजतादिकं ग्राह्यम् । मृगतृष्णिकेति ज्ञानवान् न जलार्थं मरुभूमौ
प्रवर्तते । मरुभूमौ सूर्यकिरणपाते जलवद् भासते इति ज्ञानशून्यस्तु मरुभूम्य-
ज्ञानेन तत्र जलभ्रान्त्या प्रवर्तते नेष्टं लभते, विफलप्रवृत्तिमान्भवति। तत्
तस्मात्कारणात् विद्याफलं असतो निवृत्तिः अज्ञानफलं प्रवृत्तिः इतीक्षितं
नोचेदेवं विदः ज्ञानिनः अस्माद् असन्निवृत्तिरूपात् दृष्टं फलं किं । प्रकृते
ब्रह्मविद्याविषये तु असच्छब्देन अनात्मा गृह्यते ब्रह्मभिन्नं सर्वं । पूर्व-
मज्ञानावस्थायां तत्र प्रवृत्तिरासीत् अलब्धस्वरूपानन्दत्वात् । इदानीं तु
स्वात्मानं विदितवतः तत्र सर्वत्र मिथ्यात्वज्ञानेन नैव प्रवृत्तिः इति असन्नि-
वृत्तिः विद्याफलं ॥४२३॥
 
प्रवृत्तिकारणाभावाच्च निवृत्तिरित्याह । अज्ञानेति । अनिच्छोरित्य-
नेन परमा तृप्तिरप्युक्ता भवति ।
 
अज्ञान - हृदयग्रन्थे - विनाशो यद्यशेषतः ।
अनिच्छोविदुषः किंतु प्रवृत्तेः कारणं स्वतः ॥४२४॥