This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
२२३
 
नित्यनिर्मलप्रकाशानन्दरूपं ब्रह्म स्वमेत्य प्रत्यक्तया प्राप्य, जड-

मलरूपं उपाधिधिं एतं स्थूलदेहं सुदूरे त्यज । अथ स्वयं निर्मलचिदानन्दरूपं

ब्रह्मैवेति ज्ञानानन्तरं पुनरपि नैव स्मर्यतां दूरं मलभाण्डवत्त्यक्तत्वात् ।

तत्र दृष्टान्तमाह वान्तवस्तु वमनकर्मीभूतं वस्तु स्मरणविषयभूतं स्मृत-

मित्यर्थः कुत्सनाय स्वस्य जुगुप्सायै परकृते निन्दायैवा कल्पते । नहि

मलिनं वस्तु स्मरणीयं, मनसः विकारापत्तेः । निन्दन्ति च लोके त्यक्तं

दुष्टं वस्तु स्मरन्तम् ॥ ४१५ ॥
 

 
समूलमेतं परिदह्य वह्नौ
 

सदात्मनि ब्रह्मणि निर्विकल्पे ।

ततस्स्वयं नित्यविशुद्धबोधा-

नन्दात्मना तिष्ठति विद्वरिष्ठः ॥ ४१६॥
 

 
सदात्मनि कालत्रयाबाध्य-स्वरूपे निर्विकल्पे ब्रह्मणि वह्नौ एतत्

शरीरं समूलं अज्ञानेन सह परिदह्य निरवशेषं दग्ध्वा । ततः विद्वरिष्ठः

विदन्तीति विदः तेषु वरिष्ठ: विद्वरिष्ठ: । स्वयं नित्यविशुद्ध-बोधानन्दा-

त्मना तिष्ठति न कदाचिदपि तस्य अनात्मप्रतिभानमिति भावः ॥४१६॥
 

 
प्रारब्ध-सूत्र-ग्रथितं शरीरं
 

प्रयातु वा तिष्ठतु गोरिव स्रक् ।

न तत्पुनः पश्यति तत्ववेत्ताऽनन्दा-

त्मना ब्रह्मणि लीनवृत्तिः ॥४१७॥
 

 
सूत्र - ग्रथिता स्रक् माला रज्जुर्वा अलंकरणाद्यर्थं गलादौ बद्धा,

प्रयातु तिष्ठतु वा, यथा गोः तत्र न दृष्टिः तथा प्रारब्धमेव सूत्रं तेन ग्रथितं

रचितं विदुष: अभिमानाभावेपि तदीयतया इतरैर्ज्ञायमानं तत्त्व-

साक्षात्कारात्पूर्व तदीयसुख-दुःखसाक्षात्कारावच्छेदकतया प्रारब्धकर्मणा

निर्मितं शरीरं ब्रह्मसाक्षात्कारानन्तरं प्रयातु म्रियतां तिष्ठतु वा प्राणान्

धारयतु वा । तत्त्ववेत्ता आत्मयाथात्म्यदर्शी तत् शरीरं पुनः स्वस्य ब्रह्मत्व-

ज्ञानानन्तरं न पश्यति । तत्र हेतुः आनन्दात्मना ब्रह्मणि लीना वृत्तिः यस्य

सः लीनवृत्तिः । वृत्तेर्बहिरनागमने हेतुः आनन्दात्मनेति । यदा अनावृता-