This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
विभक्तत्वाभावात् । अत एव ततोन्यद्विभक्तं इति पदद्वयं । अज्ञानोपहित-

चैतन्यस्यैव सुषुप्तिसाक्षित्वात् । तस्याज्ञानस्य अधिष्ठाने तत्रैव कल्पित -

त्वात् कल्पिते अधिष्ठानभेदाभावात् । यद्यपीदं सर्वदा समानं तथापि

कार्योपाधीनां लीनत्वात् सुषुप्तौ सुगममिति सुषुप्त्यवस्थामाश्रित्य श्रोतृ-

बुध्यारोहाय निष्प्रपंचत्वमात्मनः प्रतिपाद्यते । यदि कश्चित् जाग्रत्पुरुषः

सुषुप्ति -स्थितं चिन्तयन् मनसा अज्ञानं विविविंच्यात् तदा अन्तःकरणवृत्तेरेव

अज्ञानभंजकत्वात् तदीयं मनः निष्प्रपंच- ब्रह्माकारं जातमेवेति तस्या

एवावस्थायाः ज्ञानावस्थात्वात् तदा केवलं अखण्डब्रह्मैव मनसावाप्तमिति

सिद्धम् समीहितमिति श्रुतेरभिप्राय: । विक्षेपाभावस्य उभयत्र समत्वात्

आवरणसत्त्वासत्वाभ्यामेव सुषुप्तिसमाध्योर्भेदात् । अत एवह्युक्तं "निद्रा

समाधिस्थितिः" इति। इदं वचनं जाग्रता पुरुषेण सुखमयी सुषुप्तिः

चिरं चिन्त्यते चेत् तस्य समाधिः भवतीत्यभिप्रायेणैव । तथाच एकात्मके

परे तत्वे भेदवार्ता इत्यनेन भेदो तैनैवास्ति तद्वार्तापि कथं भवेत् विकारा-

कारविशेषाभावात् "यदाह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्ते-

ऽनिलयनेऽभयं प्रतिष्ठिां विन्दते । अथसोऽभयं गतो भवति
।"यत्र
नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा" इतिश्रुतेः ।

यदि भेदः सत्यः स्यात् सुषुप्ताववलोक्येत । यद्यज्ञानं न किंचिदवेदिषं इति

सुषुप्तौ विन्नमित्युच्येत तस्यापि ज्ञानमात्रायां समाध्यवस्थायां दग्धत्वात्

न सत्यत्वमिति अज्ञानस्य तत्कार्याणां च अत्यन्तं नष्टत्वात् "आदावन्ते

च यन्नास्ति वर्तमानेपि तत्तथा " इत्युक्त्या नास्ति नासीत् न भविष्यतीति

त्रैकालिकनिषेधप्रतियोगित्वरूप-मिथ्यात्वं सिद्धमिति भावः ॥ ४०४॥
 
33
 
२१८
 
((
 

 
 
तदुपपादयति । न ह्यस्तीति ।
 

 
नह्यस्ति विश्वं परतत्वबोधात्

सदात्मनि ब्रह्मणि निर्विकल्पे ।

कालत्रये नाप्यहिरीक्षितो गुणे
 

नह्यम्बुबिन्दु - र्मृगतृष्णिकायाम् ॥४०५ ॥
 
'यत्र
 
(6
 

 
सम्यज्ज्ञानं हि वस्तुसिद्धिहेतुः । पूर्वंतु अज्ञानात् भ्रान्तिरास मनसः ।

र्यमाणे दीपकलिकायमाने तम इव अज्ञानं नष्टमिति सदात्मनि