This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
कूपादिपरिग्रहः उपाधिशतैः सूच्याकाश: पाशाकाश: इत्यादिभिन्नभिन्न-

व्यवहार -प्रयोजकैः परस्सहस्रोपाधिभिः विमुक्तं गगनं एकं भवति महाकाश

इतिव्यवयिहियते न वस्तुतः विविधं अनेकप्रकारं भवति । तथैव शुद्धं परं

ब्रह्म अहमादिविमुक्तं एकमेव ॥ ३८६ ॥
 
२०८
 

 
दार्ष्टान्तिके मृषात्वाच्चोपाधीनां सुलभमेकत्वज्ञानमित्याह । ब्रह्मेति ।
 

 
ब्रह्माद्या: स्तंबपर्यन्ता मृषामात्रा उपाधयः ।

ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥ ३८७ ॥
 

 
ब्रह्मा समष्टि-लिंगशरीराभिमानी चतुर्दशभुवनाधिपतिः स आद्य:

येषामुपाधीनां ते ब्रह्माद्याः, स्तंब: अणुतमो जन्तुः सः पर्यन्तः अवधिः

येषां ते स्तंबपर्यन्ताः उपाधयः भेदकदेहाः मृषामात्राः सर्वाधिष्ठाने ब्रह्मणि

कल्पिता: न वस्तुभूताः बायोग्याः इत्यर्थः । ततः विमृश्यमाने तेषा-

मप्रतीयमानत्वात् एकात्मना कल्पार्णववत्स्थितं पूर्णं त्रिविधपरिच्छेदशून्यं

स्वमात्मानं स्वमुख्यस्वरूपं ब्रह्म पश्येत् साक्षात्कुर्यात् ॥ ३८७ ॥
 

 
सोपपत्तिकं ब्रह्मव्यतिरेकेण भेदकत्वेनाभिमतं किमपि नास्तीत्याह ।
 

यत्रेति ।
 

 
यत्र भ्रान्त्या कल्पितं यद्विवेके
 

तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।

भ्रान्तेर्नाशे भ्रान्तिदृष्टाहितत्वं
 

रज्जुस्तस्माद्विश्वमात्मस्वरूपम् ॥ ३८८॥
 

 
यत्राधिष्ठाने भ्रान्त्या यत्कल्पितं आरोपितं तत् तन्मात्रं अधिष्ठान-

मात्रं भवति विवेके । विचारं कृत्वा जातेन नायं सर्प इत्यादिनिषेधेन

भ्रान्तेः अयं सर्प इत्याकारिकायाः नाशे सति भ्रान्त्या दृष्टं यदहितत्त्वं

सर्पस्वरूपं रज्जुरेव तद्वत् । अथात आदेशो नेति नेति इत्यादिवाक्यैः

जनितनिषेधज्ञानेन विश्वं सर्वं जगत् अधिष्ठानभूतात्मस्वरूपं पश्चान्नैव

प्रतीयते रज्जुसर्पवदिति भावः ॥ ३८८ ॥