This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः व्याख्यः
 
मस्तसाक्षिषिं तमसः परस्तात् " इति कैवल्यश्रुतेः लक्ष्ये ब्रह्मणि मानसं दृढतरं

निश्चलं संस्थाप्य ब्रह्मात्मैक्यमुपेत्य साक्षात्कृत्य अनिशं च अखंडवृत्या
त्या
तन्मयतया ब्रह्मरूपतया आत्मनि, ब्रह्मानन्दरसं मुदा पिब । शून्यै: फल-

रहितैः अनर्थदैश्च अन्यैः अनात्मविषयकैः भ्रमैः अयथार्थज्ञानैः किम् ?

॥३७९॥
 
२०६
 

 
करुणातिरेकात् भगवान् आत्मनिष्ठां मुहुरुपदिशति । अनात्मेति ।

 
अनात्मचिंतनं त्यक्त्वा कश्मलं दुःखकारणम् ।

चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥३८० ॥
 

 
कश्मलं अशुचिविषयकतया अशुचि, अत एव दुःखकारणं अनात्म-

चिन्तनं त्यक्त्वा यत् मुक्तिकारणं आत्यन्तिक -दुःखनिवृत्तिहेतुः तं आनन्द -

रूपमात्मानं चिन्तय ॥ ३८० ॥
 
-
 

 
चिन्तनप्रकारमुपदिशति । एष इति ।
 
धियं यच्छ च बुद्धि-
साक्षिणीत्यस्यार्थमाह ।
 

 
एषस्वयंज्योति -रशेषसाक्षी विज्ञानकोशे विलसत्यजत्रम् ।

लक्ष्यं विधायैनमसद्विलक्षणं अखण्डवृत्त्यात्मतयानुभावय ॥३८१॥
 

 
एष आत्मा स्वयंज्योतिः इतराप्रकाश्य:, अशेषसाक्षी सर्वद्रष्टा,

विज्ञानकोशे बुद्धौ विलसति अशेषेण भासते । असद्विलक्षणं सर्वावस्था-

स्वनुवर्तमानत्वेन स्वयंज्योतिष्ट्वेन सर्वसाक्षितया च जडदृश्यबुद्ध्यादि-

विलक्षणं एनं अजस्रं, लक्ष्यं विधाय तत्रैव मनः स्थापयित्वा अखण्डवृत्या
त्या
इतरप्रत्ययामिश्रया धारावाहिक्या आत्मतया स्वस्वरूपतया अनुभवाय

साक्षात्कुरु ॥ ३८१॥
 

 
वृत्तावखण्डत्वं स्फुटयति । एतमिति ।
 

 
एतमच्छिन्नया वृत्या प्रत्ययान्तरशून्यया ।
 

उल्लेखयन् विजानीयात् स्वस्वरूपतया स्फुटम् ॥ ३८२॥

 
प्रत्ययान्तरशून्यया विजातीयप्रत्ययातिरस्कृतया अविच्छिन्नया
 

निर्मलवर्तितैलदीपज्वालावत् तैलधारावत् धारया वहन्त्या वृत्या एतं