2023-02-28 10:59:40 by Vasant
This page has been fully proofread once and needs a second look.
श्रीविवेकचूडामणिः सव्याख्यः
कर्ता भोक्ताप्यहमिति दृढा यास्य संसारहेतुः ।
प्रत्यग्दृष्ट्याऽऽत्मनि निवसता सापनेया प्रयत्नात्
मुक्
वस्तुनि आत्मनि ज्ञातेपि पंचकोशविलक्षणतया ब्रह्माभिन्नतया च
शास्त्रतः युक्तितश्च ज्ञातेपि, या वासना अस्य संसारहेतुः कर्तृत्व-भोक्तृ-
त्वादिरूप - संसारकारणं अहं कर्ता भोक्तापीति दृढा दुरुच्छेद्या, अना
बहुकालादनुवृत्ता, एषा वासना बलवती, सम्यक्प्रबुद्धोपि स्वप्नेत्यन्तं भीतः
कंचित्कालं निराकुलितान्तःकरणो न भवतीति दृश्यते हि । अतः आत्मनि
ब्रह्मणि प्रत्यग्दृष्ट्या बहिर्मुखत्वं नितरां दूरीकृत्य अंतर्मुखतया निर्विकल्पक-
समाधिनेत्येतत्। अभेदज्ञानेन निवसता नितरां स्थितिमता सा प्रयत्ना-
दपनेया नाशनीया। यतः वासनातानवं स्वकार्यानाधायकत्वं अनुत्कटत्वं
यत् तदेव लोके शास्त्रे वा मुनयः शास्त्रार्थमननशीला: मुक्
अतः ब्रह्मात्मना संस्थितिः अप्रमादेन संस्थितिः मुक्तिरिति दृढतम-
साधनचतुष्टय
मनोनाशार्थं प्रयत्नः निरंतर समाधिरूप: आवश्यक एवेत्युक्तं भवति
प्रतिबंधे सति प्रत्यग्दृष्ट्या आत्मनि निवासः न संभवतीति तत्प्रति-
बंधं तन्निरासोपायं च करुणानिधि
ममेत्यादिना ।
अहंममेति यो भावो देहाक्षादावनात्मनि ।
अध्यासोयं निरस्तव्यो विदुषा स्वात्मनिष्ठया ॥ २६९ ॥
अनात्मनि देहाक्षादौ अक्षाणि इन्द्रियाणि, आदिपदेन प्राणमनो-
पादि, तत्र अहं मम इति यो भावः अहंता ममता इत्यर्थः । अयमध्यासः
विदुषा श्रवणमननवता पुरुषश्रेष्ठेन स्वात्मनिष्ठया स्वात्मनि ब्रह्मणि
नितरां स्थितिरूप
९॥