This page has not been fully proofread.

श्रीविवेकचूडामणिः सव्याख्यः
 
१४९
 
सज्जते " इत्यादिश्रुतिभिः तत्वंपदार्थशोधिकाभिः तयोरुपाध्योः सम्यङ्-
निरासे, न परो न जीवः केवलचिन्मात्ररूपत्वात् भेदकाभावात् । तत्र
दृष्टान्तमाह नरेन्द्रस्य राज्यमुपाधि : खेटक: आयुध-विशेषः भटस्य उपाधिः
भेदकधर्मः। तयोरपोहे अभावे न भटो न राजा, स्पष्टम् ॥२४६॥
 
उपाधिनिरासः कथं करणीय इति चेदाह । अथेति ।
अथात आदेश इतिश्रुति-स्स्वयं
 
निषेधति ब्रह्मणि कल्पितं द्वयम् ।
श्रुतिप्रमाणानुगृहीत युक्त्या
 
तयोनिरासः करणीय इत्थम् ॥२४७॥
 
अथात आदेशो नेति नेति" इतिश्रुतिः स्वयं ब्रह्मणि कल्पितं
द्वयं द्वैतं वस्तु निषेधति । इति शब्दस्य इदमित्यर्थः । वीप्सा सकल-
दृश्यवर्गनिषेधार्था । इदमिदमिति यद्यत्प्रतीयते तत्सर्वमपि अधिष्ठान -
व्यतिरेकेण नास्ति स्वतः सत्तास्फूतिशून्यम् । एवं श्रुत्यैव साक्षान्निषिध्य-
मानत्वात् सकलप्रमाणमूर्धन्य-श्रुत्यनुगृहीतयुक्त्या तयोः मायाकोशपंचक-
रूपोपाध्योः । इत्थं वक्ष्यमाणरीत्या निरास: करणीयः ॥ २४७॥
 
(6
 
नेदं नेदं कल्पितत्वान्न सत्यं
 
रज्जौ दृष्टव्यालवत्स्वप्नवच्च ।
इत्थं दृश्यं साधुयुक्त्या व्यपोह्य
 
ज्ञेयः पश्चादेकभावस्तयोर्यः ॥२४८॥
 
नेदमिति । प्रथमेदंशब्देन ईशोपाधिर्माया, द्वितीयेदंपदेन कोशपंचकं
जीवोपाधिः ग्राह्यः प्रत्येकं निषेदुं नञ्ययोगः । कारणं वा माया, कार्य
वा कोशपंचकं कल्पितत्वात् न सत्यं "भूयश्चान्ते विश्वमायानिवृत्ति: "
इतिमायानाशश्रवणात् । कोशपंचकस्य दृष्टनष्टस्वरूपत्वमुपपादितमेव
अवस्थात्रयेनुवृत्यभावात् । 'मामेव ये प्रपंद्यन्ते मायामेतां तरंति ते'
इति गीतावचनाच्च । "तेध्यानयोगानुगता अपश्यन् देवात्मशक्ति
स्वगुणैनिगूढां " इति तस्या अपि दृश्यत्वश्रुतेः । अतः इदं कारणं माया-
रूपोपाधिः न वस्तुतोस्ति, सत्वे निवृत्ययोगात् "नाभावो विद्यते सतः
 
"(
 
१३