This page has been fully proofread once and needs a second look.

श्रीविवेकचूडामणिः सव्याख्यः
 
१२७
 
यथार्थे न प्रतीतिरपि तस्येति केवलं ब्रह्ममात्रमवशिष्यते स्वरूपसाक्षा-

त्कारस्य अज्ञानतत्कार्यं-सकलनाशकत्वात् " अधिष्ठानावशेषो हि नाशः

कल्पितवस्तुनः" इतिप्रमाणात् ॥ १९९॥
 
"
 

 
एतावतापि "तदुपाधेरनादित्वान्नानादेर्नाश इष्यते' इत्यस्य

स्पष्टमुत्तरमलभमानमिव शिष्यं ज्ञात्वा तदेवानूद्य समादधाति श्रीगुरुः

सार्धश्लोकट्टद्वयेन । अनादित्वमिति ।
 

 
अनादित्वमविद्याया: कार्यस्यापि तथेष्यते ।

उत्पन्नायां तु विद्यायां आविद्यकमनाद्यपि ॥ २०० ॥

 
प्रबोधे स्वप्नवत्सर्वं सहमूलं विनश्यति ।

अनाद्यपीदं नो नित्यं प्रागभाव इव स्फुटं ।

अनादेरपि विध्वंसः प्रागभावस्य वीक्षितः ॥२१॥
 

 
यदुक्तं त्वया उपाधेरनादित्वमिति तत्तथैव अविद्यायाः कार्यस्यापि

विज्ञानमयकोशस्य तथा अविद्याया इव अनादित्वं इष्यते । अविद्याया

एकरूपत्वात् विचित्रसृष्टे: विचित्रोपाधिनिन्धनत्वात् सर्वसमस्य परम-

कृपालोः ईश्वरस्य विचित्रकर्माश्रय - बुद्धिरूपोपाध्यपेक्षायाः आवश्य-

कत्वात् बुद्धेरपि तत्कारणभूतायाः अनादित्वमकामेनाप्यंगीकर्तव्यं इति-

भावः । इदानीं तस्य निवृत्तिमाह विद्यायां उपनिषज्जन्यायां अधिष्ठान-

साक्षात्काररूपायां प्रमायां उत्पन्नायां सत्यामिति शेषः ।

तुशब्द: पक्षं

व्यावर्तयति अनादेर्नाशो नास्तीतिरूपम् । आविद्यकं अविद्याप्रयोज्यं ।

अनाद्यपि सृष्ट्यादिव्यवहारसिध्यर्थं अनादित्वेनांगीकृतमपि प्रबोधे निद्रां

त्यक्त्वा जागरे प्राप्ते स्वप्नवत् सहमूलं विनश्यति । न केवलं स्वयमेव

स्वस्य मूलभूता याऽविद्या तया सह मूलभूतनिद्रया साकं स्वाप्निकवस्तु-

जातमिव जागरे सर्वं विनश्यति । तेजस्तमसोरिव विद्याऽविद्ययोरेव

साक्षाद्विरोधः तथा निद्राजागरयो योः। अविद्यायां विद्यया नाशितायां

"
तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः " "यत्र त्वस्य सर्वमात्मैवाभूत्

तत्केन कं <error>श्येत् </error><fix>पश्येत्</fix>" " यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति

स भूमा " इत्यादिश्रुत्या तादृशभूमविद्यायां संसारहेत्वविद्यायाः समूलकाषं

कषितत्वात् मलेछिन्ने वृक्षस्येव अविद्याकार्यस्य बुध्यादेर्विनाश एवेति
 
(6
 
""