This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
विहायसगति ज्योतिः सुरुचि र्हुतभु ग्विभुः ।
 
रवि विरोचनः सूर्यः सविता रविलोचन: (885) ॥ १०७ ॥
अनंतो हुतभु ग्भोक्ता सुखदो नैकदो ऽग्रजः ।
 

अनिर्विण्णः सदामर्षी लोकाधिष्ठान मद्भुतः (895) ॥ १०८ ॥
सनात् सनातनतमः कपिल: कपि रव्ययः ।
 
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः (905) ॥
अरौद्र: कुंडली चक्री विक्र म्यूजितशासनः ।
 
शब्दातिगः शब्ज़सह शिशिरः शर्वरीकर (914) ॥ ११० ॥
 
se
 
मकर: पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
 
M
 
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः (922) ॥ १११ ॥
 
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वननाशनः ।
 
वीरहा रक्षणः संतो जीवन: पर्यवस्थितः (981) ॥ ११२ ॥
अनंतरूपो ऽनंतश्री जितमन्यु र्भयापहः ।
 
चतुरस्त्रो गभीरात्मा विदिशो व्यादिशो दिश: (940) ॥ ११३ ॥
अनादि र्भूर्भुवो लक्ष्मीः सुवीरो रुचिरांगदः ।
 
जननो जनजन्मादि र्भीमो भीमपराक्रमः (949) ॥ ११४ ॥
 
.
 
आधारनिलयो धाता पुष्पहास: प्रजागर: ।
 
ऊर्ध्वगः सत्पथाचार: प्राणदः प्रणवः पणः (958) ॥ ११५ ॥
 
प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
 
तत्त्वं तत्त्ववि देकात्मा जन्ममृत्युजरातिगः (966) ॥ ११६ ॥
भूर्भुवस्स्वस्तरु स्तारः सविता प्रपितामहः ।
 
यज्ञो यज्ञपति र्यज्वा यज्ञांगो यज्ञवाहनः (975) ॥ ११७ ॥
यज्ञभृ धज्ञकृ धज्ञी यज्ञभु ग्यज्ञसाधनः ।
 
यज्ञांतकृ धज्ञगुह्य मन्न मन्नाद एव च (984) ॥ ११८ ॥
आत्मयोनिः स्वयंजातो वैखानः समगायनः ।
 
देवकीनंदनः स्रष्टा क्षितीश: पापनाशनः (992) ॥ ११९ ॥
 
28