This page has not been fully proofread.

१०
 
श्रीविष्णुसहस्रनामस्तोत्रम्
 
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
 
प्रग्रहो निग्रहो ऽञ्यप्रो नैकशृंगो गदाग्रजः (764) ॥ ९४ ॥
चतुर्मूर्ति श्चतुर्बाहु चतुर्व्यूह चतुर्गतिः ।
 
चतुरात्मा चतुर्भाव श्चतुर्वेदवि देकपात् (772) ॥ ९९ ॥
समावर्तो ऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
 
दुर्लभो दुर्गमो दुर्गे दुरावासो दुरारिहा (781) ॥ ९६ ॥
शुभांगो लोकसारंग: सुतंतु स्तंतुवर्धनः ।
 
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः (789) ॥ ९७ ॥
उद्भवः सुंदरः सुंदो रत्ननाभ: सुलोचनः ।
 
अर्को वाजसनः शृंगी जयंत: सर्वविज्जयी (799) ॥ ९८ ॥
सुवर्णबिंदु रक्षोभ्य: सर्ववागीश्वरेश्वरः ।
 
महाहृदो महागर्तो महाभूतो महाविधि: ( 806) ॥ ९९ ॥
कुमुद: कुंदर: कुंदः पर्जन्य: पवनो ऽनिलः ।
 
अमृतांशो ऽमृतवपुः सर्वज्ञः सर्वतोमुखः (816) ॥ १०० ॥
सुलभः सुव्रतः सिद्धः शत्रुजि च्छत्रुतापनः ।
 
न्यग्रोधो दुंबरो ऽश्वत्थ श्वाणूरांध्रनिषूदनः (825) ॥ १०१ ॥
सहस्राचिः सप्तजिह्वः सतैधाः सप्तवाहनः ।
 
अमूर्ति रनवो ऽचित्यो भयकृ द्भयनाशनः (834) ॥ १०२ ॥
अणु बृहत् कृश: स्थूलो गुणभृ निर्गुणो महान् ।
 
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः (846) ॥ १०३ ॥
भारभृत् कथितो योगी योगीशः सर्वकामदः ।
 
आश्रमः श्रवणः क्षामः सुपर्णो वायुवाहनः (856) ॥ १०४ ॥
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः ।
 
अपराजित: सर्वसहो नियंता नियमो यमः (866) ॥ १०५ ॥
सत्ववान् सात्विकः सत्यैः सत्यधर्मपरायणः ।
 
अभिप्रायः प्रियाहों ऽर्ह: प्रियकृत् प्रीतिवर्धनः (875) ॥ १०६