This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
जीवो विनयिता साक्षी मुकुंदो ऽमितविक्रमः ।
अंभोनिधि रनंतात्मा महोदधिशयों ऽतकः (520) ॥ ६८ ॥
अजो महाई: स्वाभाव्यो जितामित्र: प्रमोदनः ।
 
आनंदो नंदनो नंद: सत्यधर्मा त्रिविक्रमः (530) ॥ ६९ ॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
 
त्रिपद स्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत् (537) ॥ ७० ॥
महावराहो गोविंद: सुषेण: कनकांगदी ।
 
गुह्यो गभीरो गहनो गुप्त चक्रगदाधरः (546) ॥ ७१ ॥
वेधाः स्वांगो ऽजितः कृष्णो दृढः संकर्षणोऽच्युतः ।
 
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः (557) ॥ ७२ ॥
भगवान् भगहा ऽनंदी वनमाली हलायुधः ।
 
आदित्यो ज्योतिरादित्यः सहिष्णु र्गतिसत्तमः (566) ॥ ७३ ॥
सुधन्वा खंडपरशु दर्दारुणो द्रविणप्रदः ।
 
दिवस्पृक् सर्वग्व्यासो वाचस्पतिरयोनिजः (573) ॥ ७४ ॥
त्रिसामा सामग: साम निर्वाणं भेषजं भिषक् ।
 
संन्यासकृच्छम: शांतो निष्ठा शांतिः परायणः (585) ॥ ७५ ॥
शुभांग: शांतिदः स्रष्टा कुमुदः कुवलेशयः ।
 
गोहितो गोपति गप्ता वृषभाक्षो वृषप्रियः (595) ॥ ७६ ॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः ।
 
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः (604) ॥ ७७ ॥
 
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
 
श्रीधरः श्रीकरः श्रेयः श्रीमान् लोकत्रयाश्रयः (614) ॥ ७८ ॥
स्वक्षः स्वंगः शतानंदो नंदि ज्योतिर्गणेश्वरः ।
 
विजितात्मा विधेयात्मा सत्कीर्ति रिछन्नसंशयः (623) ॥ ७९ ॥
उदीर्णः सर्वतश्चक्षु रनीशः शाश्वतस्स्थिरः ।
 
भूशयो भूषणो भूति विशोकः शोकनाशन: (632) ॥ ८० ॥