This page has not been fully proofread.

श्रीविष्णुसहस्रनामस्तोत्रम्
 
भ्राजिष्णु भजनं भोक्ता सहिष्णु र्जगदादिजः ।
 
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः (150) ॥ २९ ॥
उपेंद्रो वामनः प्रांशु रमोघः शुचि रूर्जितः ।
 
अतींद्रः संग्रहः सर्गो घृतात्मा नियमो यमः (162) ॥ ३० ॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
 
अतींद्रियो महामायो महोत्साहो महाबल: (172) ॥ ३१ ॥
महाबुद्धि महावीय महाशक्ति महाद्युतिः ।
 
अनिर्देश्यवपुः श्रीमा नमेयात्मा महाद्रिधृक् (180) ॥ ३२ ॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
 
अनिरुद्रः सुरानंदो गोविंदो गोविदां पतिः (188) ॥ ३३ ॥
मरीचि दमनो हंसः सुपर्णो भुजगोत्तमः ।
 
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः (197) ॥ ३४ ॥
अमृत्युः सर्वदृक् सिंह: संधाता संधिमान् स्थिरः ।
 
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा (208) ॥ ३५ ॥
गुरु गुरुतमो धाम सत्यः सत्यपराक्रमः ।
 
निमिषो ऽनिमिषः स्रग्वी वाचस्पतिरुदारधी (217) ॥ ३६॥
अग्रणी र्यामणी: श्रीमान् न्यायो नेता समीरणः ।
 
सहस्त्रमूर्धा विश्वात्मा सहस्त्राक्षः सहस्रपात् (227) ॥ ३७ ॥
आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः ।
 
अहस्संवतको वह्नि रनिलो धरणीधर: (235) ॥ ३८ ॥
 
सुप्रसादः प्रसन्नात्मा विश्व ग्विश्वभु ग्विभुः ।
 
सत्कर्ता सत्कृतिः साधु र्जन्हु र्नारायणो नरः (246) ॥ ३९ ॥
असंख्येयो ऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
 
सिद्धार्थ: सिद्धसंकल्पः सिद्धिदः सिद्धिसाधन: (255) ॥ ४० ॥
वृषाही वृषभो विष्णु वृषपर्वा वृषोदरः !
 
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागर: (264) ॥ ४१ ॥