This page has not been fully proofread.

श्री विष्णुसहस्रनामस्तोत्रम्
 
शंखभृनंदकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथांगपाणिरक्षोभ्य इति कवचम् ।
उद्भवः क्षोभणो देव इति परमो मंत्रः ।
श्रीमहाविष्णुप्रीत्यर्थे जपे विनियोगः ।
 

 
अथ ध्यानम् ।
 
शांताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधा (का) रं गगनसदृशं मेघवर्ण शुभांगम् ।
लक्ष्मीकांतं कमलनयनं योगिहृद्ध्यानगम्यं
वंदे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सै कतैर्मोक्तिकानां
मालाक्लृप्तासनस्थस्स्फटिकमणिनिमैर्मोक्तिकैर्मडितांगः ।
शुरदम्रैरुप रिविरचितेर्मुक्तपीयूषवर्षे-
रानंदी नः पुनीयादरिनलिनगदाशंखपाणिर्मुकुंदः ॥
भूः पादौ यस्य नाभिर्वियदसुरनिलश्चंद्रसूर्यौ च नेत्रे
कर्णावाशारिशरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः
(वाक्लोयमब्धेः ।)
 
अंतस्स्थं यस्य विश्वं सुरनरखगगोभोगिगंधर्वदैत्यै-
श्चित्रं रंरम्यते तं ( ऽजं) त्रिभुवनवपुषं विष्णुमीशं नमामि ॥
 
ओं नमो भगवते वासुदेवाय ॥
 
विश्वं विष्णु र्वषट्कारो भूतभव्यभवत्प्रभुः ।
 
भूतकृ ब्रूतभृ द्भावो भूतात्मा भूतभावनः (9) ॥ १४ ॥
पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
 
अव्ययः पुरुषः साक्षी क्षेत्रज्ञो ऽक्षर एव च (17) ॥ १५ ॥
 
22