This page has not been fully proofread.

विष्णुपादादि-
कृतवसतिः सदा वासं कुर्वाणा । नक्षत्रराजि: तारकाणां मां-
लेव या भाति, चन्द्रस्य तारापतित्वप्रसिद्धेः । कान्ताकृतिः
सुन्दरसंस्थाना, अन्यूनानतिरिक्तत्वात् । अतिविलसन्त्याः प्र
भाबाहुल्यात् मुग्धायाः कोमलायाः मुक्तावल्या: हारलतायाः
श्री: शोभेव शोभा यस्याः क्रमावस्थितेः प्रसन्नधवलस्निग्ध-
वर्णतया च । दन्ताली दशनानामावलिः जात्येकवचनमि-
दम् । नतिनुतिनिरतान् प्रणामे स्तुतौ च निरतान् सक्तान् ।
अक्षतान् दुःखैरबाधितान् इत्यनुवादेऽपि विधिपर्यवसायी ।
लोहितोष्णीषा ऋत्विजः प्रचरन्ति ' इतिवत् । रक्षणप्रका-
रकथनं चेदम् । इत्थंभूतान् कृत्वा रक्षत्वित्यर्थः । आशिषि
लोट् । अत्रोत्प्रेक्षालंकारः ॥ ३६ ॥
 
6
 
अथ 'छन्दांस्यनन्तस्य शिरो गृणन्ति' इति वचनात् छ-
न्दोमयीं भगवतो वाचं मुखप्रस्तावगतामुपास्ते -
ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां
शंभो शक त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः ।
इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न-
स्यास्येन्दोरास्रवन्ती वरवचनसुधा ह्रादयेन्मानसं नः ॥
 
ब्रह्मन् हे स्रष्टः ब्रह्मणि सच्चिदानन्दैकरसे निष्कले परमा: