This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
जितत्वात् रश्मिभिरभिभूतत्वाच्च । नितरां तिरयति अत्यन्तं
कादयति यः असाविति तच्छब्दार्थमाह --श्रीभर्तुः विष्णोः
दन्तवासोमणिः दन्तच्छदरूपः सूर्य: अघतमोनाशनाय
'दुःखैनोव्यसनेष्वघम्' इति वैजयन्ती । अत्रान्येऽप्यर्थास्तन्त्रे-
णोपात्ताः । एनसः पापस्य तत्कार्यस्य अकार्यनिबन्धनस्य
दुःखस्य तजन्यस्य निरययातनादेश्व तिमिरस्य निरसनं क-
र्तुम् । अस्तु प्रवर्तताम् । कृभ्वस्तीनां क्रियासामान्यवाचि-
त्वात् अत्र श्लेषनिबन्धनं रूपकमलंकारः ॥ ३५ ॥
 
'दंष्ट्रा यमचोडुगणा द्विजानि इति वचनादुडुगणात्मनो-
पास्यां दन्तावलीमुपास्ते
-
 
-
 
नित्यं स्नेहातिरेकान्निजक मितुरलं विप्रयोगाक्षमा या
वक्रेन्दोरन्तराले कृतवसतिरिवाभाति नक्षत्रराजिः ।
लक्ष्मीकान्तस्य कान्ताकृतिरतिविलसन्मुग्धमुक्तावलिश्री-
र्दन्ताली सन्ततं सा नतिनुतिनिरतानक्षतावक्षतानः ॥
 
स्नेहातिरेकात् प्रणयातिशयात् निजक्रमितुः स्वविषये प्रेम-
शालिनः । 'अनुकाभिकामीकः कमिता' इति सूलम् । अलम्
अतितराम् । विप्रयोगाक्षमा विरहं सोढुमशक्ता । वक्त्रेन्दोः
मुखरूपस्य चन्द्रस्य । अन्तरराले औचित्यादुत्सङ्गे । नित्यं