This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
दिव्यानेकोद्यतायुधम्,
 
' अनादिमध्यान्तमनन्तवीर्यमनन्त-

बाहुं शशिसूर्यनेत्रम्' इति श्रीगीतावचनात् । 'सहस्रास्यं

सहस्राक्षं सहस्रचरणं च यम् । सहस्रशिरसं देवं सहस्रकर-

मव्ययम् ' इति श्रीहरिवंशोक्तेश्च । मोहहानिम् अज्ञानस्य सम
-
स्तानर्थबन्धोः उन्मूलनम्। सम्यग्ज्ञानमन्तरेण तन्निवृत्यनुप-

पत्तेर्विमुक्तिमातरं तत्त्वज्ञानं पोषयत्विति प्रार्थनायां लोट् ।

अत्र वीराद्भुतयोर्व्यक्तिः । अङ्गाङ्गिनोरभेदोपचारात् कर्तृत्वा

द्
युक्तिः स्वभावोक्तिरलंकारः ॥
 
6
 

 
इत्थमिन्द्रादिदेवतारूपान् बाहूनुपास्य इदानीम् 'ग्रीवा

महः' इत्युक्तं महर्लोकत्वेनोपास्यं कण्ठनालमुपास्ते -
 
-
 

 
कण्ठाकल्पोद्गतैर्यः कनकमयलसत्कुण्डलो त्यैत्थैरुदारै-

रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति ।

ण्ठाश्लेषे रमाया: करवलयपदैर्मुद्रिते भद्ररूपे
बै

वै
कुण्ठीयेऽत्र कण्ठे वसतु मम मतिः कुण्ठभावं विहाय ॥
 

 
कण्ठाकल्पाः कण्ठभूणानि हारादीनि तेभ्यः उद्गतैः

प्रवृत्तै: : । कनकमयाभ्यां लसद्भयां कुण्डलाभ्यामुत्थैः उ-

स्थितैः । 'कल्पद्रुमोत्थैरवकीर्यं पुष्पैः' इतिवत् । उदारैः

नल्पैः शोभनैर्वा । कौस्तुभस्याप्युरुभिः विस्तीर्णैः । उद्यो-