This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
'मत्तः कोऽन्यो मान्यः' इत्यभिमानेन सहिता । तत्र हेतुः
बा

वा
सुभद्रं वसति वासयतीति वासुः औणादिक उप्रत्ययः ।

साधनात् साधुरितिवत् । ' प्रत्ययतः प्रकृतेश्च तदूह्यम्' इति

चनात् । भद्रः कल्याण: , निरतिशयज्ञानशक्त्यादिकल्या-

णगुणसागरत्वात् । 'वसनात् देवनाच्चैव वासुदेवं ततो
बि

वि
दुः' इति मोक्षधर्मे 'भूतेषु वसते सोऽन्तर्वसन्त्यत्र च

तानि यत् । धाता विधाता जगतां वासुदेवस्ततः स्मृतः
'
इति श्रीविष्णुपुराणे च पृथकूक्पदावयवस्य निरुक्तत्वात् ।

अथवा सुशब्देन स्थितिकर्तृत्व भङ्ग्या प्रतिपादनात् भद्रा-
श-
ब्देन सृष्टिकर्तृत्वं संर्तृत्वं च प्रकाश्यते । तथा हि

'
भूभृञोर्भ छन्दसि ' इति सूत्रात् 'संहर्तेति तथाहर्ता हका-

रार्थद्वयान्वितः' इति पुराणवचनाच्च भकारेण संहर्ता स्रष्टे-

त्युच्यते । द्रशब्देन द्रावयति विलापयतीति संहर्ता रो-

दयति द्रावयतीति यथा द्रः तमित्यर्थः । सुभद्रं सुटु सु
ष्ठु सु-
खितम् । विदधती दिव्यस्पर्शरूपरससौरभ्यसंपन्नत्वात् ।

'भद्र कल्याणे सुखे च' इति धात्वर्थानुसरणात् । सा

कम्पमंसे वसतीति स्पर्शः सूचितः । सेति यच्छब्द-

प्रतियोगी तच्छन्दः सूचितः । अरं शीघ्रम् ' लघु क्षिप्रमरं

द्रुतम्' इत्यमरः । सुखैर्योजयन्तीत्युपरि संबन्धः । अथ-
षा

वा
रलयोरविशेषादलं पर्याप्तमिति मुखरणक्रियाविशेषणम् । 'सा-
6
 
c
 
८५
 
>