This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
७९
 
तत्रोपमानमाह — कालशत्रो: चिरादिप्रत्ययासाधारणकारणस्य
-
 

 

सकलजगवाद्ग्रसान्यूनस्य तत्त्वविशेषस्य शत्रुः परिपन्थी तद्विर-

हाल्त् यः तस्य । अथवा अन्तकस्य भक्तानुग्रहार्थं दमनं कृत-

वतः त्र्यम्बकस्येत्यर्थः । गलं कण्ठम् । कालिमा नीलवर्ण इव

कालकूटकबलतः संभूत इति प्रसिद्ध्या लभ्यते अतश्च जगदु-

ज्
जीवननिमित्ततया कान्तत्वकरणम् । इन्दो: चन्द्रस्य बिम्बं

मण्डलम् अङ्कः कलङ्को यथा । तस्यापि कारुण्यकृतशशत्राणमू-

लत्वात् 'सिंहिकासुतसंत्रस्त: शश: शीतांशुमाश्रितः' इति

'अङ्काधिरोपितमृगश्चन्द्रमाः शशलाञ्छनः' इत्यादिवचनैः,

'मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति' इति शाकुन्तलो-

क्तेश्च । मधुपः भ्रमर इव तरोरित्यर्थान्तरसंक्रमितवाच्येन

ध्व
निना सहृदयसदसि वृक्षत्वव्यपदेशयोग्यस्य पारिजातादे-

रिति द्योत्यते । मञ्जरीं कुसुममल्लिकाम् । कान्तामिति लिङ्ग-

विपरिणामः । तस्यापि बहुलमधुरसपरिमलभरसूचकत्वात् प
ग्
-
भागजनकत्वं तु सर्वत्र स्फुटमेव । श्रीमान् स्वयं निरतिशय-

शोभाविशिष्टः । आहार्यशोभाग्प्यस्यास्तीत्याह कौस्तुभश्रीप्रतानैः

कौस्तुभस्य श्रीः प्रभा तस्याः प्रतानैः विस्तारैः अविरलमि-
(ल

लि
तः निरन्तरं घटितः सदा समीपवर्तित्वात् । श्रीवत्सः

उत्तमलक्षणभूतो रोमावर्तविशेषः 'श्रीवत्सेनोरसि श्रीमान्

रो
मावर्तेन राजते ' इति श्रीहरिवंशोक्तेः । श्रियः कमलायाः
 
-