This page has not been fully proofread.

विष्णुपादादि-
नृणाम्' इति, 'निरस्तानुशयाह्लादिसुखभावैकलक्षणा । भेषजं
भगवद्भक्तिरेका त्वात्यन्तकी मता' इति च श्रीविष्णुपुराणव-
चनात् । प्रपद्ये इदमेवास्माकं सर्वस्वं नान्यत् किंचिदिति
बुद्ध्या प्राप्नोमि । अत्र श्लेषोऽलंकारः । समासद्वयाश्रये -
ण विशेषसाम्यप्रतिपादनात् उपमानोपमेययोर्द्वयोरुपादानाच्च
उभयश्लेषश्चायं भङ्गाभङ्गवत्वेन शब्दार्थश्लेपयोर्विद्यमान-
त्वात् ॥ २८ ॥
 
७८
 
'हृदयं पर्जन्य: ' इति सावित्रीहृदयोक्तरीत्या समस्ताभीष्ट-
वर्षणात् पर्जन्यत्वेन वा 'अव्यक्तमाहुर्हृदयं मनस्तु स चन्द्रमा: '
इति भागवतोक्तरीत्या सकलजगदुपादानत्वात् अव्यक्तरूप-
त्वेन वा भगवतो वक्षःस्थलमुपास्य इदानीं तल्लक्ष्मभूतं श्रीव
त्समुपास्ते-
कान्तं वक्षो नितान्तं विदधदिव गलं कालिमा कालशत्रो-
रिन्दोर्बिम्बं यथाको मधुप इव तरोर्मञ्जरीं राजते यः ।
श्रीमान्नित्यं विधेयादविरलमिलित: कौस्तुभश्रीप्रतानैः
श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैः श्रियं नः ॥
 
श्रीपतेः वक्षः नितान्तम् अतिशयेन कान्तं शोभमानं
विदधत् कुर्वाण: स्वत एव कान्तत्वात् नितान्तग्रहणम् ।