This page has been fully proofread once and needs a second look.

विष्णुपादादि-
क्रीडत्वानद्धहेमोदरनहनमहोबाडबाग्निप्रभाढ्ये

कामं दामोदरीयोदर सलिलनिधौ चित्तमत्स्यश्चिरं नः ॥
 
७४
 

 
कान्तिः प्रभा तद्रूपस्य जलस्य प्रवाहेण निर्भरे । लस-

दसितवलीभङ्ग भास्वत्तरङ्गे स्फुरन्तो नीलवर्णाश्च ये वली-

भङ्गा रेखाविभागाः वलित्रयमित्यर्थः । त एव भास्वन्तः

शोभमानाः कल्लोला यस्मिन् । गम्भीराकारा निम्नस्वरूपा

नाभ्येव चतुरतर: अतिसुन्दर: महांश्चावर्तः जलभ्रम : तेन

शोभितुं शीलमस्य । उदारे आयामविस्ताराभ्यामनवद्ये ।

उदरनहनम् उदरबन्धनम् 'केयूरोदरबन्धहार' इति मुकुन्द -

मालोक्तेः । तस्य महः तेजः तद्रूपया बाडबाग्निप्रभया

बडबामुखानलज्वालया आढ्ये समृद्धे । काममवधारणे

क्रीडत्वेवेत्यर्थः । दामोदरीयोदरसलिलनिधौ दामोदरो

भगवान् विष्णुः, तत्संबन्धिन्युदररूपे समुद्रे, 'वृद्धाच्छः

इति छ: । चित्तमत्स्य: चित्तरूपो मीन:, मत्स्यत्वारोपेणै-

तदाह — यथा जलात् पृथग्भूतो मत्स्यः परां वेदनामनु-

भवति तद्वदिदं चित्तमपि भगवद्विग्रहाद्विनाकृतं यथा संतप्यते

तत्संनियोगे च निर्वृतं भवति तथा तस्मिन् रमतामिति ।

अत्र समस्तवस्तुविषयकं सावयवरूपकमलंकारः ॥ २६ ॥
 
-—
 
--
 

 
अथान्तरिक्षस्वरूपस्योदरस्य मेघमाला त्वेनोपास्याम्, अथ-
9