This page has been fully proofread once and needs a second look.

६८
 
विष्णुपादादि-
अथ प्रसङ्गात्पुण्डरीकरूपं नाभिकमलमुपास्ते -
 

 
पातालं यस्य नालं वलयमपि दिशां पत्रपङ्कीक्तीर्नगेन्द्रा-

न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् ।

भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो

नालीकं नाभिपद्माकरभवमुरु
तन्नागशय्यस्य शौरेःरे:
 
भूयाद्गायत्स्वयंभूमधुकरभवनं
नालीकं नाभिपद्माकरभवमुरु
 
6
 

 
पातालमिति अधोवर्तिनाम् अतलादीनां पातालान्तानां

सप्तानां लोकानामुपलक्षणम् । 'अतलं वितलं चैव नितलं च

गभस्तिमत् । महच्च सुतलं चान्यत्पातालं चैव सप्तमम्' इति

श्रीविष्णुपुराणवचनात् । यस्य नालीकस्य नालं दण्डम् अ-

धोवर्तित्वात् तद्गतानन्ताधारत्वाच्च नालत्वारोपः । दिशां

पूर्वादीनां वलयं कर्णिकां परितः स्थितं वर्तुलत्वेन प्रतिभास-

मानं संस्थानं प्रतिबद्धमध्यमिव दिग्वलयमिति माघोक्त-

वत् दिक्शब्देनात्र दिग्वर्तिनो देशा उच्यन्ते । पत्रपङ्कीः
क्ती:
दलावलीः । 'भारताः केतुमालाश्च भद्राश्वाः कुरव
-
स्तथा । पत्त्राणि लोकपद्मस्य मर्यादालोकबाह्यतः ' इति

वचनात् भारतभद्राश्वकेतुमालकुरुसंज्ञानि क्रमात् पूर्वदक्षि-

पश्चिमोत्तरवर्तीनि चत्वारि वर्षाणि पत्रत्वेन रूप्यन्ते । नगे-

न्द्रान् पर्वतश्रेष्ठान् केसराली: किञ्जल्कश्रेणी: 'वीथ्यालि