This page has been fully proofread once and needs a second look.

विष्णुपादादि-
अथ 'नभःस्थलं नाभिसरो गृणन्ति' इत्युक्तं भगवतो

नाभिदेशमुपास्ते-

 
उन्ननंम्रं कम्रमुञ्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः

पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् ।

यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या

नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥
 

 
उन्नम्रम् उत्तुङ्गस्वभावम् । कम्रमुच्चैः अतिशयेन सुन्दरं

पद्मान्तरेषु तादृशशोभाभावात् । उपचितं समन्तात् परिवृतं

समृद्धं वा । पत्रैः दलैः । विचित्रै : नानारूपैः सप्तद्वीपनवखण्डा-

दिभेदविशिष्टत्वात् । पूर्वम् आदौ भवम् गीर्वाणपूज्यं देवैरर्चनी -

यम् । तत्र हेतुः कमलजमधुपस्य ब्रह्मरूपस्य भ्रमरस्य भगव-

त्स्वरूपानुभवरूपपरमरसास्वादनशीलस्य च । विष्णोः पदे परे ।

आस्पदम् आधारभूतम् । कमलजेत्याद्यास्पदमिति तत एव

जातत्वं तदाधारत्वं च आह । अत एव सकलजगत्स्रष्टुरुत्पत्ति
-
स्थानत्वात् गीर्वाणानामपि पूज्यमिति भावः । पयोजत्वान्मधु-

परूपणं तत्र स्थितो ब्रह्मा भगवदनुभवानन्दरूपमकरन्द मास्वा-

दयतीति द्योतयितुं मधुपेत्युक्ति: । 'विष्णोः पदे परमे मध्व

उत्स: ' इति श्रुतेः । आतोऽनुपसर्गे कः । तदभिश्रुतिमूलस्मृ
 
-