This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
सनद्धः सम्यक् बद्ध:
 
9
 
मध्य मेखलाप्रदेशो यस्य । मन्दरो
मथा, यथेववाशब्दाः उपमाद्योतकाः । उपमानेनोत्तुङ्गत्ववि-
पुलत्वस्थिरत्वादयो भगवदङ्गस्य प्रकाश्यन्ते, सार्धद्वयलक्ष-
प्रमाणत्वेन भगवन्मूर्ते: पुराणेषु प्रतिपादनात् । काञ्ची,
6 स्त्रीकट्यां सतकी काञ्ची पुंस्कट्यां शृङ्खला त्रयी' इत्यभि-
धानेऽपि काञ्चीशब्देनोक्तिरुपचारात्, पीतांशुके पृथुनि-
तम्बर्माधि स्फुरन्त्या काञ्च्यालिभिर्विरुतया वनमालया च '
इति पुराणवचनाच्च । काञ्चनाभा मध्ये मध्ये गुलिकाकारेण
संनिविष्टजाम्बूनदस्य प्रभया । महार्घाणां रत्नानां च प्रोतानां
रश्मिभिः शाबल्येन प्रकर्षादुज्ज्वलद्भिः अनेन कनकवर्णत्वात्
फणामणिणिपटलभासुरत्वाच्च वासुकिभोगस्य साम्यसाम्राज्यं
प्रतिपाद्यते । उल्लसद्भिः, ऊर्ध्व प्रसरद्भिः । कल्याणदात्री
स्मरणादिभिरभ्युदयनिः श्रेयससाधिका । कम्ररूपा विविध-
शिल्पकल्पनात् शोभनसंनिवेशा । मम मर्ति बुद्धिम् । अनिशं

सर्वदा । कल्यां संशयविपर्ययनिरसनेन भगवत्स्वरूपतत्त्वज्ञाने
दक्षां करोतु, 'सर्वेषामेव लाभानां प्रज्ञालाभः परः स्मृतः '
इति, 'न देवा यष्टिमादाय रक्षन्ति पशुपालवत् । यं यं रक्षितु-
। मच्छन्ति बुद्धया संयोजयन्ति तम्' इति च महाभारतोक्तेः ।
खिलाभस्य सर्वलाभेभ्यो विशिष्टत्वात् तस्य च भगवत्प्रसाद-
अन्यत्वादिति भावः । प्रार्थने लोट् । दृष्टान्तोऽत्रालंकारः ॥
 
5
 
-