This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम ।
 
षोत्तमे' इत्यादिस्मृतिपुराणादिवचनैः । पीताम्बरस्य पीतं

कबलीकृतमम्बरमाकाशं येन, 'आत्मन आकाशः संभूतः '

इति श्रुतेः । कारणेन कार्यस्य व्याप्यत्वात् । अम्बरग्रहणं भू-

तान्तराणामप्युपलक्षणम् । पारम्पर्येण तेषां तत्कार्यत्वात् । अतः

सर्वजगद्याव्याप्तस्य विष्णोरित्यर्थः । पीतं कपिलवर्णं वसनं यस्ये.
-
ति वा तस्य संबन्धीति । अत्र पूर्वार्धे दृष्टान्तोऽलंकारः,

उपमानोपमेयानां बिम्बप्रतिबिम्बभावेन निर्देशात् । उत्तरार्धे

अतिशयोक्तिः, चेतोविषयावतरणमात्रेणातिघन दुरितनिरसन-

सामर्थ्यप्रतिपादनात् ॥ २१ ॥
 
6
 
६३
 

 

 
अथ महीमण्डलात्मनो जघनमण्डलस्य प्रधानमण्डनं स
-
मुद्रवेला त्वेन सन्ध्यात्मनो वाससः सावित्र्यात्मना उपास्यं -

काञ्चीकलापमुपास्ते–
 

 
यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽङ्गं यथाब्धे-

र्
मध्यस्थो मन्दराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः ।
काथ्वी

काञ्ची
सा काञ्चनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता

कल्यां कल्याणदात्री मम मतिमनिशं कम्ररूपा करोतु ॥
 

 
दाम्ना सूत्रेण, सूत्रप्रोतमणिगण सन्निवेशविशेषरूपत्वात् का-
ध्याः

द्या:
, 'कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा'