This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं
सातत्येनैव चेतोविषयमवतरत्पातु पीताम्बरस्य ॥
 
9
 
वर्य भूम्नः
 
पीतेन कनकमयत्वेन हारिद्रवर्णेन 'वासस्तु सन्ध्या नृप-
' इति भागवतोक्तेः सन्ध्यात्वानुसंधानाय पीत-
त्वोक्तिः । द्योतते दीप्यते । चतुरपरिहितेन विदग्धं यथा तथा
संवीतेन । अम्बरेण वाससा । अत्युदारम् अतिशयेन मनोहरम् ।
जातालंकारयोगं जातः संभूतः अलंकारेण अलंकृत्या योग: संत्र-
न्धो यस्य । भावसाधन: अत्रालंकारशब्दः शोभामात्रवाचकः ।
बाडबाग्निप्रभाभिः बडबामुखाग्निद्युतिभिः । जलधेर्जलमिवे-
त्युपमया विपुलनील स्निग्धत्वादि जघनस्य व्यज्यते ! पातित्य-
दात्, श्रुतिस्मृतिविहितस्य स्ववर्णाश्रमानुगुणस्य कर्मणो
विधिपूर्वकमनुष्ठानं निषिद्धस्य च अननुष्ठानं द्वयात् परिभ्रश्य
निरयतमसि पतितत्वात् पतित इत्युच्यते, तस्य भाव: पाति-
त्यम्, तत् ददातीति पातित्यदात् । तत्र हेतुः अतिघनात्
अतिशयेन सान्द्वात् । अतिशयत्वं च महतः पातकस्य बुद्धिपू-
मनुष्ठानात् अनुतापाच्च प्रायश्चित्तस्यायोग्यत्वम् । अबुद्धिपूर्वत्वे
अनुतापस्यैव प्रायश्चित्तता 'अकामतः कृते पापे प्रायश्चित्तं
विदुर्बुधाः' इति मनुवचनात् 'प्रायश्चित्तमकुर्वाणाः पापेषु
निरता नराः । अपश्चात्तापिन: कष्टान्नरकान्यान्ति दारुणान् '