This page has been fully proofread once and needs a second look.

विष्णुपादादि-
4
 
न्तात् प्रकाशितस्वकार्यतया निरतिशयो दर्पपर्यायो गर्वाख्यो

भावो ययोः; ' प्रीतिनिर्वृतिनिघ्नानामरागविषयेऽपि यः । प्रवृ-

त्तिं कुरुते भावः पुंसां दर्पः स उच्यते ' इति दिवाकरः अधि-

जलधि जलधौ प्रलयसमुद्रे इत्यर्थः । ययोरारोग्प्य हठादाकृष्य

स्थापयित्वा जघान हिंसितवान् । 'आपज्जहि न यत्रोर्वी सलि-

लेन परिप्लुता' इति ताभ्यां प्रार्थितेन 'तथेत्युक्त्वा भगवता

शङ्खचक्रगदाभृता । कृत्वा चक्रेण वै छिन्ने ऊरुस्थे शिरसी

तयोः' इति पुराणवचनमनयोक्तिभङ्ग्यानुस्मारयति कविः ।

अन्योन्यतुल्यौ परस्परेण सदृशाविति तृतीयसब्रह्मचारिनिवृत्त्य-

र्थमुक्ति: । चतुरं विदग्धं अन्यूनानतिरिक्तत्वात् अनुपूर्वत्वाच्च

उपचयं बिभ्रतौ दधानौ । अभ्रनीलौ मेघवदाकाशवद्वा श्याम-

वर्णौ
। चारू प्रशस्तलक्षणविशिष्टतया मनोहरौ । हरे: ऊरू

मानसे हृदये । अतिशयिनीं भगवद्विग्रहानुभूत्यतिरिक्तस्य

सुखहेतोरभावात् परां कोटिमधिरूढाम् । अत्र परिक-

रोऽन्योन्यं च अलंकारः, विशेषणानां साभिप्रायत्वात् अ
-
न्योन्यस्य उपमानोपमेयभावाच्च ॥ २० ॥
 

 
अथ 'महीतलं तज्जघनं महीपते' इत्युक्तं भगवतो जघ
-
नमण्डलमुपास्ते--

 
पीतेन द्योतते यच्चतुरपरिहितेनाम्बरेणात्युदारं

जातालंकारयोगं जलमिव जलधेर्बाडबाग्निप्रभाभिः ।
 
C