This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
काभीष्टदानव्यसनित्वादेतेषां च तदानीं तत्पादपतितत्वाच्च अ-
स्माकं पदमेतैर्हतं भविष्यति इन्त हता वयमित्याकुलहृदया
भवन्तीत्यर्थः । 'अस्त्येतदन्यसमाधिभीरुत्वं देवानाम्' इति
शाकुन्तलोक्तेः । सद्यः स्वध्यानानन्तरमेव सातिरेकाम् अति-
रेकः अतिशयः अविशेषात् सर्वेभ्यः संपदन्तरेभ्योऽतिरेकेण
संहितामित्यर्थः । तत्र हेतुः सकलसुखकरी संपूर्णसुखहेतुभूताम्,
'कृञो हेतुताच्छील्यानुलोम्येषु' इति देतौ टः । संपदन्तराणां
दुःखशबलित सुखसाधनत्वात् । संपदं तत्त्वज्ञानसामय्यरूपां
श्रियम् । तस्या एव निःशेषदुःख निवृत्तिनिरतिशयानन्दा-
नुभवरूप कैवल्यसाधनत्वात् । साधयेत् निर्विघ्नं पोषयतु ।
तत्र सामर्थ्यमाह – चञ्चच्चार्येशुचक्रा प्रसरन्तश्चारको निर्मल-
त्वात् मनोहरा श्वांशवः किरणाः तेषां चक्रं मण्डलं यस्या इति ।
विशुद्धं सत्त्वमूर्जितम्' इति विशुद्धात्मिकाया भगवन्मूर्ते-
रवयवत्वात् विशेषतस्तेजोमयत्वाच्च मोहान्धकारनिराकरणेन
ज्ञानसंपत्संपादने निरर्गलं सामर्थ्यमस्यास्तीति अनुमानालं-
कार: । सादृश्याद्वस्त्वन्तरप्रतीतेः तत्कार्यस्य भयादेश्च प्रति-
पादनात् ॥ १६ ॥
 
6
 
6
 
५३
 
अथ पादपृष्ठभागपर्यायम् 'पाणिप्रपदे रसातलम्' इत्यु.
: रसातलत्वेनोपास्यं प्रपदद्वयमुपास्ते -