This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
काभीष्टदानव्यसनित्वादेतेषां च तदानीं तत्पादपतितत्वाच्च अ-

स्माकं पदमेतैर्हृतं भविष्यति न्त हता वयमित्याकुलहृदया

भवन्तीत्यर्थः । 'अस्त्येतदन्यसमाधिभीरुत्वं देवानाम्' इति

शाकुन्तलोक्तेः । सद्यः स्वध्यानानन्तरमेव सातिरेकाम् अति-

रेकः अतिशयः अविशेषात् सर्वेभ्यः संपदन्तरेभ्योऽतिरेकेण

संहितामित्यर्थः । तत्र हेतुः सकलसुखकरीरीं संपूर्णसुखहेतुभूताम्,

'कृञो हेतुताच्छील्यानुलोम्येषु' इति देहेतौ टः । संपदन्तराणां

दुःखशबलित सुखसाधनत्वात् । संपदं तत्त्वज्ञानसामय्ग्र्यरूपां

श्रियम् । तस्या एव निःशेषदुःख निवृत्तिनिरतिशयानन्दा-

नुभवरूप कैवल्यसाधनत्वात् । साधयेत् निर्विघ्नं पोषयतु ।

तत्र सामर्थ्यमाह – चञ्चच्चार्येवांशुचक्रा प्रसरन्तश्चारकोवो निर्मल-

त्वात् मनोहरा श्वांचांशवः किरणाः तेषां चक्रं मण्डलं यस्या इति ।

'
विशुद्धं सत्त्वमूर्जितम्' इति विशुद्धात्मिकाया भगवन्मूर्ते-

रवयवत्वात् विशेषतस्तेजोमयत्वाच्च मोहान्धकारनिराकरणेन

ज्ञानसंपत्संपादने निरर्गलं सामर्थ्यमस्यास्तीति अनुमानालं-

कार: । सादृश्याद्वस्त्वन्तरप्रतीतेः तत्कार्यस्य भयादेश्च प्रति-

पादनात् ॥ १६ ॥
 
6
 
6
 
५३
 

 
अथ पादपृष्ठभागपर्यायम् 'पार्ष्णिप्रपदे रसातलम्' इत्यु.
-
क्ते
: रसातलत्वेनोपास्यं प्रपदद्वयमुपास्ते -