This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
-
 
तिभूतपादद्वयविकृतितः विलक्षणादन्येषां येभ्य इति बहुवच-

नप्रयोगः । कथं बहुत्वमवगम्यते इत्यत्राह - साहस्रीति,

सहस्रपरिमिता ' तपः सहस्राभ्यां विनीनौ, अणू च ' इत्यण्
न्
च ' इत्यण् ।
चकारः अपिवत् समुच्चयार्थः । संख्या गणना प्रक
टं
स्पष्टं लिङ्गवाक्यादिव्यतिरेकेण श्रुत्यैव साक्षादित्यर्थ: । अभिहि-

ता उक्ता । सर्ववेदेषु ऋग्यजुः सामाख्ये वेदत्रये 'सहस्रशीर्षा

पुरुषः । सहस्राक्षः सहस्रपात् ' इत्यादिवचनैः । पुरुषसूक्तस्त्र

सर्ववेदेषु साम्यात् सर्ववेदेश्ष्वित्युक्तिः । 'उद्धृतासि वराहेण

कृष्णेन शतबाहुना' इति मन्त्राच्च । विश्वंभरा भूमि-

र्यैव्याप्
ता सर्वतः समाक्रान्ता । अतिवितततनोः स्थूल-

रूपेण विवृत्तस्य । कथं विवृत्तत्वमित्यत्राह - विश्वं चरात्र-
च-
रभूतविशिष्टं ब्रह्माण्डं मूर्तिर्विग्रहो यस्य । तदानीं विराज:

विविधं राजतो विराट्संज्ञस्य हिरण्यगर्भस्येत्यर्थः । 'हिरण्य-

गर्भ: समवर्तताग्रे' इति श्रुतेः । 'सहस्रसंख्यैर्गगनं शिरोभिः

पादैर्भुवं व्याप्य वितिष्ठमानम् । विलोचनस्थानगतोष्णरश्मि-

निशाकरं साधु हिरण्यगर्भम्' इति माघोक्तेः । विष्णोरिति

विशेष्यनिर्देशः । 'अन्तर्बहिश्च तत्सर्वं व्याप्य नारायण:

स्थित : ' इति श्रुतेः व्याप्तस्य अरूपस्य परमात्मन इति अनेन

लीलाविग्रहत्वं प्रकाश्यते, 'अजोऽपि सन्नव्ययात्मा भूता-

नामीश्वरोऽपि सन् । प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममा-
4
 
४९