This page has been fully proofread once and needs a second look.

विष्णुपादादि-
व्याप्ता विश्वंभरा
 
यैरतिवितततनोर्विश्वमूर्तेर्विराजो

विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोस्त्वङ्घ्रिपङ्केरुहेभ्यः ॥
 

 
येभ्योऽपादानभूतेभ्यश्चतुर्थो वर्ण: शूद्राख्यः ' वर्णा: स्यु -

र्
ब्राह्मणादयः ' इत्युक्तक्रमेण ब्राह्मणक्षत्रियविशाख्यानां चतुर्थ-

त्वात् वर्णत्रये मुखवाबाहूरुभ्य उद्भूते पश्चादित्यर्थः । उदभूत्

उद्भूतः । उदभूदित्यनेन संकल्पमात्रादनायासेनाविर्भूतत्त्रं
वं
ध्वन्यते, ' सिद्धार्थ : सिद्धसंकल्प: ' इति वचनात् । ' अव्यक्तं जा-

यते चास्य मनसा यद्यदिच्छति । वशकृिशीकृत्वा तु त्रैगुण्यात् साका-

ङ्
क्षत्वात् स्वभावतः :' इति वायुवचनात् । प्रजानामादिसर्गे

महाप्रलयावसाने कल्पस्य प्रथमकृतयुगारम्भे ब्रह्मादिकर्तृक-

सर्गात् पूर्वे भगवत्कर्तृकजगन्निर्माणकाल इत्यर्थः, 'चतुर्यु-

गान्यशेषाणि सदृशानि स्वरूपतः । अन्यं कृतयुगं मुक्त्वा

मैत्रेयान्त्यं तथा कलिम् । आद्ये कृतयुगे सर्गः क्रियते

ब्रह्मणा यतः । क्रियते चोपसंहारस्तथान्त्ये च कलौ

युगे ' इति श्रीविष्णुपुराणवचनात् । 'वर्णत्रशुश्रूषया

धर्म स्थापनादनायास धर्मार्जनत्वात् शूद्रः साधुः ' इति व्या-

सादिमहर्षिभिः स्तुतस्य तुरीयवर्णस्योत्पत्तिस्थानकथनं भग-

त्पादानां स्तुतित्वेन परिणमति । 'पद्भ्यां शूद्रो अजा-

यत' इति श्रुतेः । तत्र पद्भ्यामिति द्विवचनप्रयोगेऽपि प्रकृ
 

 

 
४८
व्या
 
-