This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
स्थः
 
शुद्धधवलवर्णा । कान्ता नीलधवलवर्णयोर्योोंयोगे परभागलाभा-

द्
दर्शनीया । वैजयन्ती ध्वजपटीव । 'वैजयन्ती पताकायां

जयन्त्यां केशवस्रजि' इति वैजयन्ती । बभासे अशोभिष्ट ।

भक्तानां सकलमङ्गलार्थमुक्तमभितः सपटीको ध्वजस्तम्भ

इवेति । भूमिष्ठः भूमण्डलं क्रान्त्वा स्थितः 'अम्बाम्ब-

गोधूभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिभ्यः
स्थ:'
इति षत्वम् । तथेति वृत्तानुपूर्वत्वादिगुणातिदेशः । अन्यः

पूर्वोक्तादपरः । भुवनगृहबृहत्स्तम्भशोभां ब्रह्माण्डमण्डपस्य

यो महान् समग्रभरसह: स्तम्भः स्थूणादण्डः तस्य शोभां

तत्सदृशीं कान्तिमित्यर्थः । दधौ धारयति स्म । अत्रान्यस्य

शोभामन्यः कथं वहतीति तत्सदृशीं शोभामिति निदर्शना

यद्यप्युपमा परिकल्प्यते, तथाप्यर्थगतिपर्यालोचनया पुनरु
-
त्प्रेक्षायां पर्यवस्यति । भगवत्पदस्यैव तथाविधस्तम्भत्वे-

नोत्प्रेक्ष्यमाणत्वात् । न हि स्तम्भस्तथाविधः कश्चित् पूर्वे
वं
प्रसिद्धः ; येनोपमीयेत । केतुदण्डायमानादित्यन्यत्रापि न्याय

एषोऽनुसन्धेयः । एतौ यस्मादिति य इति च यच्छन्ब्दद्व-
मे

ये
न परामृष्टयोरेकदा समं परामर्श: । 'यश्चाधर्मेण वि.
भू
-
ब्रू
यात् यश्चाधर्मेण पृच्छति । तयोरन्यतरः प्रैति विद्वे
बा
षं
चा
धिगच्छति ' इत्यादिप्रयोगात् । पयोजोदरललिततलौ
पा

पद्मा
भ्यन्तरवत् मृदुतलौ पङ्कजाक्षस्य पुण्डरीक सदृश नयनस्य
 
४५
 
9