This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 

 
तेन भ्रमरभरजुपेत्युक्ति: । पाणेश्चरणयोर्निजभरेण म्लानत्वशङ्क-
या संकोचं द्योतयति । कोमलेन मार्दवेन; मृदुललितकोमल-
स्वच्छधीरादयः शब्दा गुणे गुणिनि च वर्तन्ते । शनैः शनै-
राम्रज्यमाना इति संबन्ध: । अनेन भगवच्चरणयोर्मार्दवाति-
शय उक्तः । धर्मपरत्वमन्तरेण धर्मिपरत्वेन व्याख्यामे किस-
लयमृदुनेति पौनरुक्त्यप्रङ्गात्, मृदुत्वकोमलत्वयोः पर्याय-
त्वात् । अब्धिजाया: अन्धौ समुद्रे जातेत्यब्धिजा; 'सप्तम्यां
जनेर्ड: ' इति डप्रत्ययः तस्याः श्रियः । कम्रेण सुन्दरेण ।
किसलयमृदुना पलवसुकुमारेण । पाणिन। करतलेन आने-
ज्यमानाः 'आम्रेडनं द्विस्त्रिरुक्तम्' इत्यमरः । लक्षणया
पुनः पुनः संस्पृश्यमाना इत्यर्थः । चरणकमलयोः संवाहने
हि नान्तरीयकतया तद्गतानां रेखानामपि संवाहनं भवतीति
कृत्वा रेखानामाम्रेडनमुक्तम् । चक्रपाणेश्चरणतलगता रेखा
नः अस्माकं मङ्गलानि दरित्यन्वयः । अत्रोपमा अतिशयो-
क्तिश्रालंकारः ॥ ११ ॥
 
४३
 
-
 
अथ 'चरणं पवित्रम्' इत्यादिश्रुतिभिः 'यत्पादसंश्रयात्सूत
भुनयः प्रशमायना: इति,
इति, 'न योगसिद्धीरपुनर्भवं वा
वाञ्छन्ति यत्पादरजः प्रपन्नाः' इति, 'भवस्पदाम्भोरुहनाव-
मन्त्र ते निघाय याता: सदनुग्रहो भवान् इत्यादिभिः
म्मृतिभिश्च भक्तपरित्राणं प्रति शेषाङ्गेभ्यः प्रधानभावं तु