This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 

 
तेन भ्रमरभरजुपेषेत्युक्ति: । पाणेश्चरणयोर्निजभरेण म्लानत्वशङ्क-

या संकोचं द्योतयति । कोमलेन मार्दवेन; मृदुललितकोमल-

स्वच्छधीरादयः शब्दा गुणे गुणिनि च वर्तन्ते । शनैः शनै-

राम्रज्रेड्यमाना इति संबन्ध: । अनेन भगवच्चरणयोर्मार्दवाति-

शय उक्तः । धर्मपरत्वमन्तरेण धर्मिपरत्वेन व्याख्यामेने किस-

लयमृदुनेति पौनरुक्त्यप्रङ्गात्, मृदुत्वकोमलत्वयोः पर्याय-

त्वात् । अब्धिजाया: अन्ब्धौ समुद्रे जातेत्यब्धिजा; 'सप्तम्यां

जनेर्ड: ' इति डप्रत्ययः तस्याः श्रियः । कम्रेण सुन्दरेण ।

किसलयमृदुना पल्लवसुकुमारेण । पाणिन।ना करतलेन आने-
ज्
म्रे-
ड्
यमानाः 'आम्रेडनं द्विस्त्रिरुक्तम्' इत्यमरः । लक्षणया

पुनः पुनः संस्पृश्यमाना इत्यर्थः । चरणकमलयोः संवाहने

हि नान्तरीयकतया तद्गतानां रेखानामपि संवाहनं भवतीति

कृत्वा रेखानामाम्रेडनमुक्तम् । चक्रपाणेश्चरणतलगता रेखा

नः अस्माकं मङ्गलानि दद्युरित्यन्वयः । अत्रोपमा अतिशयो-

क्तिश्राचालंकारः ॥ ११ ॥
 
४३
 
-
 

 
अथ 'चरणं पवित्रम्' इत्यादिश्रुतिभिः 'यत्पादसंश्रयात्सूत
भु

मु
नयः प्रशमायना: इति,
इति,
'न योगसिद्धीरपुनर्भवं वा

वाञ्छन्ति यत्पादरजः प्रपन्नाः' इति, 'भवस्पत्पादाम्भोरुहनाव-
मन्

त्र ते निघाधाय याता: सदनुग्रहो भवान् ' इत्यादिभिः
म्

स्
मृतिभिश्च भक्तपरित्राणं प्रति शेषाङ्गेभ्यः प्रधानभावं तु