This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
सरसीरुहाक्ष सततं संपद्यतां जीवितम्' इति मुकुन्दमालो-
क्तवत् । निचिततरं जन्मान्तरसहस्रेषु भृशं संचितम् । अमी
पुरतोऽनुभूयमानाः । पद्माक्षस्य तत्कालविकसिततरुणारुण
 

 
कमलवत्
 
विपुलायतस्निग्धमुग्धारुणशीतलसुभगत्वादिविशिष्टे
अक्षिणी यस्य । अङ्घ्रिपद्मद्वयतलनिलया: पद्मवत् कोमला-
रुणयोरङ्मयोश्चरणयोः युगस्य तलं उदरः निलयः आश्रयः
येषाम्, पांसवः रेणवः प्रणमदमरमौलिमालालग्नाः कुसुमपरा-
गाः कमलाकरकमलसंगेन सक्ताः, कर्पूरपट्टिकादिरेणवो वा,
अन्यथा भगवतो नारायणस्य पादयोर्धरणिरेणुस्पर्शस्यानुपप-
त्तेः । पापपङ्कं दुष्कर्मरूपं कर्दमम् । सन्मार्गसंचरण विरुद्ध
:
त्वादन्तःकरणसलिलकलुषी करणान्मालिन्याच्च पङ्कत्वारोप: ।
निर्मूलयेयुः निरस्तमूलं कुर्युरिति प्रार्थनायां लिङ् । तत्करो-
तीति णिच् । पांसूनां लोके पङ्कशोषणसामर्थ्यदर्शनात् पाप-
पङ्क निर्मूलनप्रार्थनेति मन्तव्यम् । 'संसाराब्धि पिचेयुर्व: कं-
सारे: पादपांसवः' इत्यातैरब्धिशोषणसामर्थ्य पांसूनां प्रका-
शितम्, पङ्कशोषणसामर्थ्य किं पुनः । अत्रच लघीयांसोऽपि
महदाश्रयवशात् दुष्करं कार्य साधयितुं प्रभवन्तीति वस्तु
ब्यज्यते । रूपकमलंकार : पापे पडत्वारोपणात् ॥
 
अथ पांसुभ्योऽन्तरङ्गभूता रेखा उपास्ते-
,