This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
सरसीरुहाक्ष सततं संपद्यतां जीवितम्' इति मुकुन्दमालो-

क्तवत् । निचिततरं जन्मान्तरसहस्रेषु भृशं संचितम् । अमी

पुरतोऽनुभूयमानाः । पद्माक्षस्य तत्कालविकसिततरुणारुण
 

 
कमलवत्
 
-
कमलवत्
विपुलायतस्निग्धमुग्धारुणशीतलसुभगत्वादिविशिष्टे

अक्षिणी यस्य । अङ्घ्रिपद्मद्वयतलनिलया: पद्मवत् कोमला-

रुणयोरङ्घ्र्योश्चरणयोः युगस्य तलं उदरः निलयः आश्रयः

येषाम्, पांसवः रेणवः प्रणमदमरमौलिमालालग्नाः कुसुमपरा-

गाः कमलाकरकमलसंगेन सक्ताः, कर्पूरपट्टिकादिरेणवो वा,

अन्यथा भगवतो नारायणस्य पादयोर्धरणिरेणुस्पर्शस्यानुपप-

त्तेः । पापपङ्कं दुष्कर्मरूपं कर्दमम् । सन्मार्गसंचरण विरुद्ध
:
-
त्वादन्तःकरणसलिलकलुषी करणान्मालिन्याच्च पङ्कत्वारोप: ।

निर्मूलयेयुः निरस्तमूलं कुर्युरिति प्रार्थनायां लिङ् । तत्करो-

तीति णिच् । पांसूनां लोके पङ्कशोषणसामर्थ्यदर्शनात् पाप-
पङ्क

पङ्क
निर्मूलनप्रार्थनेति मन्तव्यम् । 'संसाराब्धिधिं पिचेबेयुर्व: कं-

सारे: पादपांसवः' इत्याप्तैरब्धिशोषणसामर्थ्यं पांसूनां प्रका-

शितम्, पङ्कशोषणसामर्थ्यं किं पुनः । अत्र च लघीयांसोऽपि

महदाश्रयवशात् दुष्करं कार्यं साधयितुं प्रभवन्तीति वस्तु
ब्

व्
यज्यते । रूपकमलंकार : पापे पङ्कत्वारोपणात् ॥
 

 
अथ पांसुभ्योऽन्तरङ्गभूता रेखा उपास्ते-
,