This page has not been fully proofread.

विष्णुपादादि
 
त् । उरु विस्तीर्णम्, त्रैलोक्यविभवसामग्यात् । पदं सार्वभौ-
मत्वाद्यधिकारः । दैत्यवर्गैः असुरसमूहैः सपदि त्यज्यते
तत्क्षणमेव मुच्यते, भ्रष्टश्रीवत्वात् - यथा वेनहिरण्यादि-
भिः । येभ्योऽसूयद्भिरित्युक्तेर नसूयद्भिभक्त दैत्यैरपि महत्त्वं
प्राप्यते इति वैधम्र्येण प्रतीयत, प्रह्लाद विभीषणादिषु तथा
दर्शनाच । मूर्ध्ना धर्तु शिरसा धारयितुम् । तानिति
सामर्थ्यात्सिध्यति । आदाय शुक्तिषु वलाहकविप्रकी
र्णे रत्नाकरो भवति वारिभिरम्बुराशि: ' इति मुरार्युक्तवत् ।
 
6
 
येभ्यः स्पृहयति यान् प्राप्तुमिच्छति । 'स्पृह ईप्सा-
याम्' इति चौरादिकः । 'स्पृहेरीप्सितः' इति चतुर्थी ।
सर्वगीर्वाणवर्गः सर्वः समस्त : गीर्वाणानां देवानां वर्ग: समूहः ।
सर्वशब्देन ब्रह्मादीनामपि संग्रह । सततं स्पृहयतीत्यनेन ते-
षामपि कृच्छ्रलभ्यत्वं ध्वन्यते, 'देवा अन्यस्य रूपस्य नित्यं
दर्शनकाङ्क्षिणः ' इति भगवद्वचनात् । 'बर्हिर्मुखाः क्रतुभुजो
गीर्वाणा दानवारयः
इत्यमरः । चकारो वाक्यार्थसमुच्चये ।
नित्यम्, सर्वदा भक्तिनिघ्नात्मनामित्यन्वयः । क्षणे क्षणे भग-
वदनुस्मरणेन पुलककुम्भस्तम्भबाष्पाम्भः संभारसूचितविवश-
हृदयानामित्यर्थ: । 'निघ्नः परवशः स्मृतः' इति हलायुधः ।
नित्यं भक्तिनिघ्नात्मनामित्यनुवादमुखेन विशिष्टा प्रार्थना क्रि-
यते । 'नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनामस्माकं
 
"
 
४०
 
-