This page has been fully proofread once and needs a second look.

विष्णुपादादि
 
त् । उरु विस्तीर्णम्, त्रैलोक्यविभवसामग्र्यात् । पदं सार्वभौ-

मत्वाद्यधिकारः । दैत्यवर्गैः असुरसमूहैः सपदि त्यज्यते

तत्क्षणमेव मुच्यते, भ्रष्टश्रीवत्वात् - यथा वेनहिरण्यादि-

भिः । येभ्योऽसूयद्भिरित्युक्तेर नसूयद्भिभक्तैर्दैत्यैरपि महत्त्वं

प्राप्यते इति वैधम्र्र्म्येण प्रतीयते, प्रह्लाद विभीषणादिषु तथा

दर्शनाच्च । मूर्ध्ना धर्तुतुं शिरसा धारयितुम् । तानिति

सामर्थ्यात्सिध्यति । आदाय शुक्तिषु वलाहकविप्रकी
र्णे
-
र्णै
रत्नाकरो भवति वारिभिरम्बुराशि: ' इति मुरार्युक्तवत् ।
 
6
 

येभ्यः स्पृहयति यान् प्राप्तुमिच्छति । 'स्पृह ईप्सा-

याम्' इति चौरादिकः । 'स्पृहेरीप्सितः' इति चतुर्थी ।

सर्वगीर्वाणवर्गः सर्वः समस्त : गीर्वाणानां देवानां वर्ग: समूहः ।

सर्वशब्देन ब्रह्मादीनामपि संग्रह: । सततं स्पृहयतीत्यनेन ते-

षामपि कृच्छ्रलभ्यत्वं ध्वन्यते, 'देवा अन्प्यस्य रूपस्य नित्यं

दर्शनकाङ्क्षिणः ' इति भगवद्वचनात् । 'बर्हिर्मुखाः क्रतुभुजो

गीर्वाणा दानवारयः
' इत्यमरः । चकारो वाक्यार्थसमुच्चये ।

नित्यम्, सर्वदा भक्तिनिघ्नात्मनामित्यन्वयः । क्षणे क्षणे भग-

वदनुस्मरणेन पुलककुम्भस्तम्भबाष्पाम्भः संभारसूचितविवश-

हृदयानामित्यर्थ: । 'निघ्नः परवशः स्मृतः' इति हलायुधः ।

नित्यं भक्तिनिघ्नात्मनामित्यनुवादमुखेन विशिष्टा प्रार्थना क्रि-

यते । 'नित्यं त्वच्चरणारविन्दयुगलध्यानामृतास्वादिनामस्माकं
 
"
 
४०
 
-