This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
परिवारवर्गमुपास्य
 
तदनुग्रह प्रकाशितेऽन्तः करणे मणिमुकुर
 
इव प्रतिबिम्बितं भगवन्तमुपासितुमुपक्रममाणः प्रणयिजनक-
ल्पपादपयोः श्रीपादयोः संबन्धिनः पांसूनुपास्ते-
येभ्योऽसूयद्भिरुचैः सपदि पदमुरु त्यज्यते दैत्यवर्गे-
र्येभ्यो धर्तु च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः ।
नित्यं निर्मूल गेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः
पद्मास्याद्विपद्मद्वयतलनिलया: पांसवः पापपकम् ॥
 
३९
 
येभ्योऽसूयद्भिः यद्विषयेषु गुणेषु दोषाविष्करणरूपामसूयां
कुर्वद्भिः, 'क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोप: ' इति अतु-
थीं । सकलमङ्गलप्रसावकान् पुरुषोत्तमपांसून् शिरसा बहेति
गुर्वादिभिरुपदिष्टे सति दुष्टतया तदवधीरयद्भिरित्यर्थः । यथा
ऋषिणा भगवदाराधनं प्रति याच्यमानेन वेनेन जल्पितम्
' मत्तः कोऽभ्यधिकोऽन्योऽस्ति कश्चाराध्यो ममापरः कोऽयं
इरिरिति ख्यातो यो वै यज्ञेश्वरो मतः ' इति । यथा प्रहादेन
भगवति स्तूयमाने हिरण्येन प्रलपितम् ' कोऽयं विष्णुः सुदुर्बुद्धे
यं ब्रवोषि पुनः पुनः इत्यादि, तथेत्यर्थः ! उच्चैः उन्नतम्,
चन्द्रादिभिरपि समयैश्वर्यतया उपास्यत्वात् । 'स संचरिष्णुर्भ-
बनान्तरेषु यां यहच्छयाशिश्रियदाश्रयः श्रियः । अकारि तस्यै
मकुटोपरि सवलन्करैस्त्रिसन्ध्यां त्रिदशैर्दिशे नमः' इत्युक्तत्वा-
"