This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
परिवारवर्गमुपास्य
 
तदनुग्रह प्रकाशितेऽन्तः करणे मणिमुकुर
 

इव प्रतिबिम्बितं भगवन्तमुपासितुमुपक्रममाणः प्रणयिजनक-

ल्पपादपयोः श्रीपादयोः संबन्धिनः पांसूनुपास्ते-

 
येभ्योऽसूयद्भिरुचैः सपदि पदमुरु त्यज्यते दैत्यवर्गेगै-

र्येभ्यो धर्तुतुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः ।

नित्यं निर्मूल गेयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः

पद्मास्याद्विक्षस्याङ्घ्रिपद्मद्वयतलनिलया: पांसवः पापपङ्कम् ॥
 
३९
 

 
येभ्योऽसूयद्भिः यद्विषयेषु गुणेषु दोषाविष्करणरूपामसूयां

कुर्वद्भिः, 'क्रुधदुहेर्ष्यासूयार्थानां यं प्रति कोप: ' इति तु-
थीं

र्थी
। सकलमङ्गलप्रसावकान् पुरुषोत्तमपांसून् शिरसा हेति

गुर्वादिभिरुपदिष्टे सति दुष्टतया तदवधीरयद्भिरित्यर्थः । यथा

ऋषिणा भगवदाराधनं प्रति याच्यमानेन वेनेन जल्पितम्

' मत्तः कोऽभ्यधिकोऽन्योऽस्ति कश्चाराध्यो ममापरः कोऽयं

रिरिति ख्यातो यो वै यज्ञेश्वरो मतः ' इति । यथा प्रहाह्लादेन

भगवति स्तूयमाने हिरण्येन प्रलपितम् ' कोऽयं विष्णुः सुदुर्बुद्धे

यं ब्रवोषि पुनः पुनः' इत्यादि, तथेत्यर्थः ! उच्चैः उन्नतम्,

चन्द्रादिभिरपि समयैग्रैश्वर्यतया उपास्यत्वात् । 'स संचरिष्णुर्भ-

नान्तरेषु यां यदृच्छयाशिश्रियदाश्रयः श्रियः । अकारि तस्यै

मकुटोपरि सवस्न्करैस्त्रिसन्ध्यां त्रिदशैर्दिशे नमः' इत्युक्तत्वा-
"