This page has not been fully proofread.

केशान्तस्तोत्रम् ।
 
पोषणे च समर्थाम् । स्थात्रीं स्थितिशीलाम् । कार्येषु नश्यत्स्वपि
कारणरूपेणानश्वररामिति यावत्, 'वाचारम्भणं विकारो नाम-
धेयं मृत्तिकेत्येव सत्यम्' इति श्रुतेः । जनित्रीं कार्यरूपेण विव-
र्तमानाम् । अथवा णिजर्थोऽन्तर्भूतः । ततश्च जनयित्री मातर-
मित्यर्थ: । 'बीजं पिता क्षेत्रमियं जनित्री इति महाभारत-
प्रयोगात् । प्रकृतिं मूलकारणभूताम् । अत एवाविकृति क
दाचिदपि कार्यत्वमनुभवन्ती स्वव्यतिरिक्त प्रकृत्यन्तराभावात् ।
तदभ्युपगमे च अनवस्थानात् । अत एव हि मूलप्रकृतिरिति
सांख्योक्तिः । विश्वशक्तिं विश्वस्य सर्वस्य वस्तुनोऽग्न्यादेः
शक्तिमौष्ण्यादिकं सामर्थ्यम् 'शक्तयः सर्वभावानामचिन्त्यज्ञा-
नगोचराः' इति श्रीविष्णुपुराणवचनात् । 'त्वं चन्द्रिका
शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने बल-
स्त्वम् । त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निःसारमे-
तदखिलं त्वदृते यदि स्यात्' इत्यम्बास्तवे चोक्तम् । विधा
त्रीं विधिर्नियमनं तत्कर्त्रीम् तत्पदार्थधर्मासंकरणकारणभू-
तां नियतशक्तिमित्यर्थः । 'ज्योतींषि यद्दिवि चरन्ति यदन्त-
रिक्षं सूते पयांसि यदहिर्धरणीं च धत्ते । यद्वाति वायुरनलो
यदुदचिरास्ते तत्सर्वमम्ब तव केवलमाज्ञयैव इत्यम्बा-
तवोक्तत्वात् । विष्णोः सर्वव्याप्तत्वेन वेदान्तप्रतिपाद्यस्य पर-
महाण इत्यर्थः । तस्यैव भक्तानुग्रहाय विश्वात्मनः अवल-
6
 
२७