This page has been fully proofread once and needs a second look.

केशान्तस्तोत्रम् ।
 
पोषणे च समर्थाम् । स्थात्रीं स्थितिशीलाम् । कार्येषु नश्यत्स्वपि

कारणरूपेणानश्वररामिति यावत्, 'वाचारम्भणं विकारो नाम-

धेयं मृत्तिकेत्येव सत्यम्' इति श्रुतेः । जनित्रीं कार्यरूपेण विव-

र्तमानाम् । अथवा णिजर्थोऽन्तर्भूतः । ततश्च जनयित्री मातर-

मित्यर्थ: । ' बीजं पिता क्षेत्रमियं जनित्री ' इति महाभारत-

प्रयोगात् । प्रकृतिं मूलकारणभूताम् । अत एवाविकृतितिं
-
दाचिदपि कार्यत्वमनुभवन्ती स्वव्यतिरिक्त प्रकृत्यन्तराभावात् ।

तदभ्युपगमे च अनवस्थानात् । अत एव हि मूलप्रकृतिरिति

सांख्योक्तिः । विश्वशक्तिं विश्वस्य सर्वस्य वस्तुनोऽग्न्यादेः

शक्तिमौष्ण्यादिकं सामर्थ्यम् 'शक्तयः सर्वभावानामचिन्त्यज्ञा-

नगोचराः' इति श्रीविष्णुपुराणवचनात् । ' त्वं चन्द्रिका

शशिनि तिग्मरुचौ रुचिस्त्वं त्वं चेतनासि पुरुषे पवने बल-

स्त्वम् । त्वं स्वादुतासि सलिले शिखिनि त्वमूष्मा निःसारमे-

तदखिलं त्वदृते यदि स्यात्' इत्यम्बास्तवे चोक्तम् । विधा

त्रीं विधिर्नियमनं तत्कर्त्रीम् तत्पदार्थधर्मासंकरणकारणभू-

तां नियतशक्तिमित्यर्थः । 'ज्योतींषि यद्दिवि चरन्ति यदन्त-

रिक्षं सूते पयांसि यदहिर्धरणीं च धत्ते । यद्वाति वायुरनलो

यदुदर्चिरास्ते तत्सर्वमम्ब तव केवलमाज्ञयैव ' इत्यम्बा-

स्
तवोक्तत्वात् । विष्णोः सर्वव्याप्तत्वेन वेदान्तप्रतिपाद्यस्य पर-
महा

ब्रह्म
ण इत्यर्थः । तस्यैव भक्तानुग्रहाय विश्वात्मनः अवल-
6
 
२७